________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [११], मूलं [१...] / गाथा ||३२७-३५८/३२८-३५९||, नियुक्ति : [३१०...३१७/३१०-३१७], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक [१] गाथा ||३२७३५८||
११
श्रीउत्तरायण लब्भति । कथं लम्भति ?, तेसिं चेव विवच्चासेण । अधवा इमेहिं लम्भति-'अह अहहिं ठाणेहिं ॥१३३०-३४५॥ सिलोगो,
अविनीत चूर्णी अर्थत्यामन्त्रणे, शिक्षा शीलयतीति शिक्षाशीलो, गृह्णातीत्यर्थः, हसनशीलो हसिरो न हसिरोऽहसिरः, दंतो इंदियदमेण णोइंदि-15
विनीत
स्थानांनि यदमेण य, ण य म उदाहरति आयरियाणं जेण दुम्मिज्जति, णोऽशीलो गृहस्थ इव, ण विशीलो भूतिकम्मादीहि, णसिया अवबहुश्रुतपू०
| धृते अइलोलुए आहारविगतीहिं, अकोहणे ण रूसति, सच्चरतो ण मुसाबादी, संजमरतो वा, सिक्खासीलो जस्स सिक्ख॥१९॥
यति एरिस सील,अविणयस्स ठाणाई-'अह चोदसहि ठाणेहिं ॥ ३३२-३४७॥सिलोगो,कण्ठ्यः। अभिक्खण३३३-३४७|| पुणो पुणो रूसति, एवं च पकुव्वति-अच्चतं कुवति, तहा मित्तिज्जमाणो वमतित्ति जहा कोइ भायणादि रंगिउ ण याणेति, IA अन्नो धम्मसद्धाए अहं करेमित्ति, इयरी प्रत्युपकारभया णेच्छति, सुयं लद्धण मज्जति अइबहुस्सुतोत्ति । 'अवि पावपरिक्खेवी
*३३४-३४७|| सिलोगो, ण पावं परिक्खिवति, किंचि पडिचोदितो माइक्खवियाणि उग्गणेति,मित्ताणवि रुस्सति, सेसाणं च रुहो| पाचव, जाच सुटु पितो मित्तो तस्स परंमुहस्स अवनं भासति रहोति, जाहे न सुपरण)ति कोइ भणति, णाणादिसु उज्जुत्ते, सो इतरो | पीपडिसोयो) भवति. 'पइन्नवाई०३३५-३४७॥सिलोगो, अपरिक्खिउं जस्स व तस्सव कहेति, दुहणसीलो दुहिलो, महिसो वा
दुहिलत्ति, थद्धे लुद्धे आनिग्गहे पुव्वमाणिता, असंविभागी आहारादिसु, अचियत्तोऽदरिसणो वा, अथवा तं तं भासति वद्ध(ोति | वा जेण अचियत्तो भवति, अप्रिय इत्यर्थः, एवंगुणजातीओ अविणीओ। 'अह पन्नरसहि ठाणेहिं ॥३३६-३४७॥ सिलोयो, पुब्बद्धं कण्ठथं 'णीयवत्ति'ति' णीयापिनी, कथं , उच्यते--णीयं सेजंग(ति) हाण, यिं च आसणाणि य । णियं च पाय | ४| वंदेज्जा, णीय कुज्जा य अंजलि ॥१॥' 'अचवले'त्ति चचलो चउव्यिहो-गतिशहाणरभासाभावे, गतिचवलो दवदवचारी,
दीप अनुक्रम [३२८३५९]
[209]