________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [११], मूलं [१...] / गाथा ||३२७-३५८/३२८-३५९||, नियुक्ति : [३१०...३१७/३१०-३१७], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
विनीतस्था
चूणों
नानि
१२
सूत्रांक [१] गाथा ||३२७३५८||
Clete
श्रीउत्तराठाणचक्लो जो चलंतो अच्छति, णिवण्णो ण अच्छति,इत्थं वा पादं वा सीस चा पोलो)लितो अच्छति,अथवा सव्वं अंगं चालेति,
अबद्धासणो वा, भासाचवलो चउम्बिहो, तंजहा-असप्पलावी असम्भष्पलाची असमिक्खपलायी अदेसकालप्पलावी, तत्थ असप्प-1||
लाबी नाम जो असंतं उल्लावेति, असम्भप्पलावी जो असन्म उल्लावेति, खरफरुसअक्कोसादि असम्भ, असमिक्खियपलावी | बहुश्रुतपू०
असमिक्खिउं उल्लावेति, जे से मुहातो एति त उल्लावेति, अदेसकालपलावी जाहे किंचि कज्जं अतीतं ताहे भणति-जति पकरेंति । सुंदरं होतं, मए पुच्वं चेव चितितेल्लयं, तो(भाव) चवलो, सुत्ते अत्थे य, सुत्ते उद्दिढे असमत्ते चेव तसि अनं गेण्हति,एवं अत्थेऽवि, 'अमाईत्ति जो मायं न सेवति, सा य माया एरिसप्पगारा, जहा कोइ मणुनं भोयन लबूण पंतेण छातेति 'मा मेयं दाइयं संत | दठूर्ण सयमादिए अकुतूहली विसएसु विज्जासु पावठाणत्तिण बट्टतित्तिा'अप्पं च अहिक्खिवति॥३३७-३४७॥ सिलोगो, अल्पशब्दो हि स्तोके अभावे वा, अत्र अभाचे द्रष्टव्यः, ण किंचि अधिक्खिवति, नाभिक्रमतीत्यर्थः, 'पबंधं च ण कुण(च)ति', अच्चतरुट्ठो न भवति, मित्तिज्जमाणो भजति, प्रत्युपकारसमर्थः, उपकृतं वा जानीते, 'सुयं लडुंन मज्जति' तं दोसं जाणतो, जो 'न च पायपरिक्वेवी०॥३३८-३४७॥ सिलोगो,ण छिद्दाति मग्गति, णो चोइतो पमादक्खलियाई उग्गणेति,ण य मित्तेसु कुप्पत्ति, अण्णस्स न कुप्पति, किं पुण मित्तस्स , अप्पियस्सावि मित्तस्स रहे कल्लाणं भासह सव्यस्सेव कल्लाणं भासइ, प्रियः अनुकूल इत्यर्थः, 'रहे'त्ति जइ कोइ परंमुहं किंचि भणिज्जा जहा णाणाइसु ण उज्जुत्तोचि तं पडिसेहेति । 'कलहडमर' ॥३३९-३४७॥ कलह एव उमर कलहडमर, कलहेति वा भंडणेति वा डमरेति वा एगट्ठो, अहवा कलहो वाचिको डमरो हत्थारंभो, वज्जेति-ण करेति, बुद्धो धम्मे विणये य अभिजाणते, विणीतो कुलीणे य, ही लज्जायो, लज्जति अचोक्खमायरतो, पडिसलीणो
SACROCE
ext-
दीप अनुक्रम [३२८३५९]
ext
[210]