________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [११], मूलं [१...] / गाथा ||३२७-३५८/३२८-३५९||, नियुक्ति : [३१०...३१७/३१०-३१७], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक [१] गाथा ||३२७३५८||
श्रीउत्तरा। आचार्यसकासे इंदियणोइदिएहिं, एतेहि गुणेहिं उववेदो सुविणीतो बुच्चति-भन्नति, किंबहुना ?, जइ इमेहि गुणेहिं उबवेतो- बहुश्रुताचूर्णी
13'वसे गुरुकुले निच्च॥३४०-३४८॥ सिलोगो, आयरियसमीचे अच्छति णिच्च-सदाकालं, आह हि- "णाणस्स होह भागी थिर-15 नामुपमा
Iयरगो दसणे चरिते य । धन्ना आवकहाए गुरुकुलयासं न मुंचंति ॥१॥" जह जोगवं भवति, जोगो मणजोगादि संजमजोगो बहुश्रुतपू०
वा, उज्जोगं पठितव्वते करेइ, उधाण जो जो सुयस्स जोगो तं तहेब करेति, पियं करोतीति पियंकरो, आधारउवाहिमादीहिं ॥१९८॥ छन्दाणुलोमेहिं पाठविणयमादीहिं वा, 'पियंवादी' ण किंचि अपियं वदति, से सिक्खं ल डुमरिहति, तमि एवंगुणजातीते ३
सीसे देति सुतं आयरिओ, सीसो पडिच्छंतो सोभति, विराजते इत्यर्थः, को दिढतो, उच्यते 'जह संखमि पयं निहियर ॥३४१-३५३।। सिलोगो, यथेत्यौपम्ये संखमि संखभायणे पयं-खीरं णिसितं ठवियं न्यस्तमित्यर्थः, उभयतो दुहतो, संखो खीरं च, अहवा तओ खीरं च, खीरं संखे ण परिस्सयति ण य अंबिलं भवति, विरायति - सोभति, एवं उपसंहारे, अणुमाणे चा, बहुस्सुए सुयविसारओ जाणक इत्यर्थः, स एव भिक्खू, भायणे देंतस्स धम्मो भवति कित्ती वा, सो तहा सुत्तं अबाधितं भवति, अपत्ते देंतस्स असुतमेव भवति, अथवा इहलोगे परलोगे जसो भवति पत्तदाई(त्ति),अहवा एवंगुणजातीए भिक्खू बहुस्सुते भवति,
धम्मो कित्ती जसो भवति, सुयं व से भवति, अथवा इहलोए परलोए विराजति, अथवा सीलेण य सुतेण य । भूयो वितिओ A दिहतो-'जहा से कंबोयाणं॥३४२-३५३॥ सिलोगो, जहा जेण पगारेण, सेत्ति णिदेसो, कंबोतेसु भवा कंबोजाः, अश्वा इति । हावाक्यशेषः, आकोणे गुणेहिं सीलरूपबलादीहि य, कथए, 'अस्सो' अस्सेत्ति अस्सेति असति य आसु पहातित्ति आसो, जवेण
पवरोत जयो हि सज्झो परमं विभूसणं जाती, जवोववेतोत्ति भणियं होति, जहा सो आसो जातीजवोववेतत्तणेण सेसेसु पहाणत्वं ।
दीप अनुक्रम [३२८३५९]
CCaMIER-ACC
[211]