________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [११], मूलं [१...] / गाथा ||३२७-३५८/३२८-३५९||, नियुक्ति : [३१०...३१७/३१०-३१७], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक [१] गाथा ||३२७३५८||
-%EC
श्रीउत्तराकालमति, एवं पहुस्सुतोवि सीलमततवोचतते पूजनीयो भवति । 'जहाऽऽइन्नसमारूदे०॥३४३-३५३||सिलोगो. आइण्णो भणितो,
१२५शासिलागा, आइण्णा भाणता बहुश्रुताचूणौँ । सम्यगारूढः समारूढः, सूरे दतपरक्कमो, दढपरक्कमो नाम आसणे दढो प(बव)हारे परक्कमो य, उभयो णंदिघोसेणं,उभयो
११ । दोहिं पासेहि, अहवा आम्गतो पच्छितो य, णदिघोसेत्ति मंदिघोसो तस्स, कतो य नंदिघोसो', उच्यते, जे एरिसे अस्से दूरुहति || बहुश्रुतपू० | तस्स गंदीवि भवति, जहा सो अप्पाणं परं च रक्खति सत्तुपक्खातो, एवं इमोवि परतिस्थिरहितो रक्खति बहुश्रुतत्वात् ।। ॥१९॥
'जहा करेणुपरिकिण्णे०३४४-३५३॥ सिलोगो,करेणु हस्थिणियाओ ताहि परिकिण्णोति कु-भूमी तं जरेती कुंजरं, हायणं वरिसं, | सद्विवरिसे, परं बलहीणो, अपत्तबलो परेण परिहाति, बलं बलेण मत्तो अपडिहतोत्ति, अहिं सत्चेहि ण हम्मतित्ति, एवं बहुस्सु-t तेऽवि परप्पवाईहिं न हम्मति । 'जहा से तिक्खसिंगे ॥३४५-३५३॥ सिलोगो, तिक्खसिंगत्वात् जातस्कन्धत्वाच्च अन्नेहिं ध-150 सभेहिं णामिहविज्जति शोभते च, एवं बहुस्सुतोवि परतित्थिय अंगमत्तेण शोभति ॥ 'जहा से तिखदाढे||३४६-३५३शासिलो| गो, उदग्गं पधानं शोभनमित्यर्थः, उदग्रं वयसि वर्तमानं, जहा सो सीहो सब्वेहिं दुप्पसणीयो, एवं बहुस्सुतोऽवि परतित्थिय| मियातीहिं दुप्पहंसणीयो । 'जहा से वासुदेवे० ॥३४७-३५३।। सिलोगो, जहा वासुदेवो सध्यस्थ अपरानिओ, एवं बहुस्सुतोवि
कुतीथिएहिं अपराजितो॥'जहासे चाउरते ॥३४८-३५३||सिलोगो,चाउरंतित्ति तिहिं दिसाहिं समुदो एगतो पव्वतो,जहा सोर *चक्कबड्डी महड्डिए मणुसिद्धीए, अपराजितो य, एवं बहुस्सुतोऽवि महईए सुयविभूतीए, न तीरइ य परप्पवाईहिं पराजिणिउँ, 'जहा से सहस्सक्खे० ॥३४९-३५३॥ सिलोगो, सहस्सक्वेत्ति पंच मंतिसयाई देवाणं तस्स, तेसिं सहस्सो अक्खीणं, तेसि ||
॥१९९॥ पीतिए दिहमिति, अहवा जं सहस्सेण अक्खाणं दीसति तं सो दोहिं अक्खीहिं अमहियतरायं पेच्छति, एवं बहुस्सुतोऽवि३
दीप अनुक्रम [३२८३५९]
%AC%E
31
[212]