Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१३], मूलं [१...] / गाथा ||४०५-४४०/४०६-४४१||, नियुक्ति : [३२८...३५९/३३०-३५९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक [१] गाथा ||४०५४४०||
पूर्वभवाः चित्रोपदेशः
संभृतीय
श्रीउत्तरामतगंगा-देहाती
मतगंगा-हेवाभूमीए गंगा, अण्णमण्णेहिं मग्गेहिं जेण पुच्च बोद्ग पच्छा ण वहति सा मतगंगा भण्णति, तस्यास्तीरं मतगंगातीरं, चूर्णी तरंति तेणेति तीरं 'सोवागा कासिभूमिए' श्वयति स्वसिति वाचा पुनः पचंतीति श्वपाकाः, काशीजनपदभवंति, 'देवा य देव१३ चित्र
लोगंमि०॥४१२.३८४॥ सिलोगो कण्ठयः, ततः अहमसौ त्वया विना राजकुले जाता, राज्य प्राप्य जातिमनुस्मृत्याचिंति-चन्मया
तावत् पूर्व-'सच्चसोअप्पगडा०॥४१४-३८५।।सिलोगो, सद्भधो हितं सत्य, शुद्यतेऽनेनेति सोय,अथवा अमायमासोऽयं शुद्धोवा ॥२१५॥ बताभ्युपगमः, अथवा सत्यमिति संयमः, शौचमिति तपा, कम्मा पगडा ते इति पूर्वोक्ता मासोपवासादयः तेषां फलं देवलोके
|ऽनुभूय इहापि ते अद्यापि अंजामि, 'किं नु चित्तेवि से तहा' किमिति परिप्रश्ने, नु वितर्के, किं नु चित्रस्यापि एवंविधा काद्धिPा था । स मुनिराह-ननु राजा 'सव्वं सुचिण्णं सफलं नराणं०॥४१५-३८५।। वृत्तं, संसर्चि धावति वा सर्प, शोभनं चीर्ण सुचीर्ण,
सह फलेन सफलं, 'कडाण कम्माण' पपुवा णिवत्तणिकाइयाणं ण मोक्खो अस्थि, यत:-'अत्थेहि कामेहि अ उत्तमेहिं उत्तमा:-16 | सर्वप्रधानाः, 'आया ममं पुण्णफलोववेओ । जाणाहि संभूय० ॥४१६-३८५॥ वृत्त, यथा त्वमात्मानं एवं मन्ये हे सम्भूत ! 'माहिहदियं पुषणफलोववेयं चित्तंपि जाणाहि तहेव रायं तावदयं पुरा भ्राता आसीत्, तत्कथं आत्मोपमया देवान|3 | जानीये 'इही जुत्ती तस्सवि अप्पभूआ' स्याद् बुद्धिः- कथमहं श्रेष्ठिश्रियं विहाय प्रव्रजितः १, उच्यते-पुरिमतालसमोसरिताणं थेराणे 'महत्थरूवा वयणं०' ॥४१७-३८५।। वृत्त, महंत्यर्थपदरूपाणि महत्थरूवा, उक्तिर्वचनं, प्रभूतग्रहणं विकल्पशः एकैकमर्थ कथयन्ति, स्याद्वादो न दृश्यते तेन रूपग्रहणं न कर्त्तव्यं, तत उच्यते-ते हि भगवन्तः पूर्वापरदोषविशुद्धाणि रूपाणि(निरूपणानि) | वचनानि दर्शयन्ति, उक्त हि-"नानामार्गप्रग." महन्ती रूपाण्यङ्गानि गच्छन् शक्तन्तु, गाथा तत्र गुणति वा व्यावृत्तः खेदं
escAAAAKA.छॐ
दीप अनुक्रम [४०६४४१]
ch-%CEMUCHECLARA
॥२१५॥
[228]
Loading... Page Navigation 1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302