Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१०], मूलं [१...] / गाथा ||२९०-३२६/२९१-३२७||, नियुक्ति : [२८०...३०९/२८०-३०९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक [१] गाथा ||२९०३२६||
१० दुमपत्रके
श्रीउत्तरारका, तैवोदीण विहडति-विद्धंसति ते सरीरगं, समयं गोयमा ! । यतश्चैय ख्याध्यादीनामातंकानां सामान्यमथु(थि) च शरीरं | त्यागस्थेये चूर्णी | तस्मात-'बुञ्छिद सिणेहमप्पणो० ॥ ३१७ ।। वृत्तं, विविधं छिंद वोच्छिद, स्निह्यत इति स्नेहा, 'अप्पणो'त्ति आत्मीये
शरीरे, कमनीयं कुमुदं, शरदि जातं शारदिक, पातव्यं पानीयं, 'ते सम्वसिणेहवज्जिए' सर्वस्नेहा नाम आत्मनि च चायेषु च
वसु(स्तु)पु, सर्व एव वर्जयित्वा समय गोयमा। 'जि(चि)च्चाण(य)धणं च भारियं०॥३१८-३४०॥वृत्तं, चिच्चा'त्यक्त्वा धणं॥१९॥ हिरण्णसुवण्णचतुष्पदादि, दधाति धीयते वा धन, ध(भ)रयणीयासी भार्या, 'पव्वइओ हु (हि) सिं' प्रगतो गृहात् संसारातो
वा पब्वइओ, अणगारियं नास्यागारं विद्यत इत्यनगारः अतः प्रबजितत्वं अणगारियं, मा वंतं पुणोवि आविए अमानोनाः प्रतिषेधे, वंतं मुत्तपडिग्गलितं मा तं पुणोऽवि आदिए-आपिब, पुलाग(गुणगे)ज्झसमाकुलमणस्स मन्नत भुजगमष्णा वा । रोसवसविष्पमुक्कं ण पिति विसं (अगंधणया)॥१॥ विसविवज्जियसीला । 'अवउजिझय मित्तबंधवं.॥३१९.३४०॥ वृत्तं, 'अवउज्झिय'त्ति छड्डेउं, मेज्जति मज्जति चा मित्र, सहजाता भाया मित्ता, बांधवे हि अहिता निवतयंति, ते च पुल्वपच्छा संधुता, विपुलं विच्छिण्णं सुमहारासि संचयो हिरण्णस्स सुवण्णस्स चतुष्पदादेः कुवियस्य य मा तं चितियं गवेसए, समतं गोतमा!॥ इदं अनागतोभासित सुत्न-'ण हु जिणे अज्ज दीसइ०॥३२०-३४०॥ वृत्तं, यद्यप्येष्यत्काले आसन्ने न द्रश्यन्ति तथापि तैरिदमालवणं कर्तव्यं 'बहुमए दीसह मग्गदसिए' बहुमतो णाम पंथो, जहा णगरं अपेच्छमाणोषि पंथं पेच्छंतो जाणइ-इमेण पंथेण IN॥१९॥ णगरं गमति, एवं 'संपइ नेआउए पहे' 'संपति'त्ति साम्प्रतकाले, नयनशीलो नैयायिका, पथ्यत इति पन्थाः सम्यग्दर्शन-10 बानचारित्रमयः ते एवं भगवं असंदिग्धपन्था व्यवस्थितः सन् समयं गोयमा ! 'अवसोहिय० ॥३२१-३४१।। वृत्तं, दबकण्टकाः
दीप अनुक्रम [२९१३२७]
SALERY
REASERABAD
[205]
Loading... Page Navigation 1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302