Book Title: Rushabh Panchashika
Author(s): Dhanpal Mahakavi, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 122
________________ विरचिता] ऋषभपञ्चाशिका. पञ्चलकसायचोरे, सइसंनिहिआसिचक्कधणुरेहा । हुँति तुह चिअ चलणा, सरणं भीआण भवरन्ने ॥ २८ ॥ [प्रत्यलकषायचौरे सदासन्निहितासिचक्रधनूरेखौ । भवतस्तवैव चरणौ शरणं भीतानां भवारण्ये ॥] . प्र० वृ०-पच्चलत्ति । हे जगत्रयत्राणप्रवीण! भगवन् ! भवारण्ये भीतानां भवच्चरणावेव शरणम् । भव० इति, तत्र भव एवारण्यं भवारण्यं तस्मिन् भवारण्ये-संसारकान्तारे भीतानां देहिनां तवैव चरणौ-पादौ शरणं-त्राणस्थानम्, नान्यस्य । किंविशिष्टे भवारण्ये? पञ्चलत्ति । प्रत्यला-दक्षास्तथाविधवश्चनप्रपञ्चविपश्चितः कष्यन्ते-हिंस्यन्ते नरकादिगतिष्वात्मानोऽस्मिन्निति कषः-संसारः तस्य आयः-वृद्धिः येभ्यस्ते कषायास्त एव ज्ञानादिसर्वस्वापहरणत्वेन संयमजीवितव्यव्ययहेतुत्वेन च चौराः-तस्कराः यस्मिन् प्रत्यलकषायचौरे । किंविशिष्टौ तव चरणौ ? सइसन्निहिअत्ति । सदा-निरन्तरं सन्निहिताः-समीपस्थाः खड्गचक्रधनूरूपा रेखा ययोस्तौ । अयमर्थः-यथाऽरण्ये प्रत्यलचौरे आयुधवन्तः शरणं भवन्ति तथा भवारण्येऽपि । इति अष्टाविंशतितमगाथार्थः ॥२८॥ हे० वि०-इदानीं भगवञ्चरणशरणत्वविधानेन स्तुतिमाह-(पञ्चलत्ति)। हे नाथ! भवारण्ये-संसारकान्तारे भीतानां देहिनां तवैव चरणौ शरणं-त्राणस्थानं भवतः, नान्यस्य । किंविधे भवारण्ये ? 'प्रत्यलकषायचौरे' प्रत्यलाः-समर्था ये कषायाःक्रोधादयस्त एव दुःखहेतुत्वात् चौराः-तस्करा यस्मिन् तत् तथा तस्मिन् । उक्तं च "कम्मं कसं भवो वा कसमाओ सिंजओ कसाया ते । कसमाययंति व जओ गमयंति कसं कसायत्ति ॥१॥" -(विशेषावश्यके गा० १२२८) तथा किंविधावित्याह-सदा-नियतं सन्निहिताः-समीपवर्तिनोऽसिचक्रधनूरूपा रेखा ययोस्तौ तथा । किमुक्तं भवति? यथाऽरण्ये प्रत्यलचौरे आयुधवन्तः शरणं भवन्ति, तथा भगवञ्चरणावपि ॥ इति गाथार्थः ॥ २८ ॥ શબ્દાર્થ पञ्चल (प्रत्यल) समर्थ, प्रमण. |संनिहिअ ( सन्निहित )=समीपता, पासे २१. कसाय (कषाय)पाय. असि (असि)-तरवार. चोर (चौर)-योर. पञ्चलकसायचोरे-समर्थ पाय३५ योर छनचक्क (चक्र)-य. વિષે એવા. धणु (धनुस् )=धनुष्य. सइ ( सदा )-मेशi. रेहा ( रेखा )-रेमा ૧ છાયા માટે જુઓ ૮૦ મું પૃષ્ઠ. રૂષભ૦ ૧૨ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314