Book Title: Rushabh Panchashika
Author(s): Dhanpal Mahakavi, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
विरचिता] ऋषभपञ्चाशिका.
૧૯૧ ध० अ०-अथ कवि जिनवचनरूप मत्रनूं प्रमाण बोलइ । हे नाथ! यदि तव वचनमन्त्रस्य कीर्तनमपि कर्णे कामति-प्रविशति, तदा मिथ्यात्वविषप्रसक्ता जीवाः सचेतनाः किं न भवन्ति ? । हे नाथ ! जेइ ताहरा वचनमन्त्र तण कीर्तनइ कर्णि-कानि पइसइ तु मिथ्यात्वविषइ प्रसक्त जीव सचेतन किस्यूं न हुई ? अपि तु हुई जि। जिम विषव्याप्त कोएक जीव भलई सप्रत्यय मन्त्रि निर्विष हुइ, तिम मिथ्यात्व व्यापइ जीव जिननइ वचनि मिथ्यात्व रहित हुइ ॥ ३८ ॥
ने० अ०-भगवद्वचो मत्रशक्तिविधानेन स्तुतिमाह-(मिच्छ० )। हे जिन ! स्वामिन् ! यदि त्वद्वचनमत्रस्य कियदपि-स्तोकमपि पदमात्रमपि कर्णे कामति-प्रविशति, तदा ते जना मिथ्यात्वविषप्रसुप्ता विगलितसंविदः सचेतनाः-चैतन्ययुक्ताः किं हेयोपादेयबुद्धयो न स्युः? अपि तु भवन्त्येव, चिलातीपुत्रादिवत् । यथा कश्चिज्जीवो विषेण व्याप्तो-विषमूर्च्छितस्तत्कणे गारुडमत्रस्य जापेन सचेतनो भवति, तथा मिथ्यात्वविषग्रस्तो जीवो भगवद्वचनेन मिथ्यात्वविषरहितो भवति ॥ ३८॥
चि० अ०-जिनवचनस्यैवातिशयमाह-मिच्छत्त० । हे जिन ! जीवा मिथ्यात्वविषप्रसुप्ता-विपरीतार्थश्रद्धानगराघाताः सचेतनाः समस्तहेयोपादेयादिविचारचतुराः किं न भवन्ति ? भवन्त्येव; यदि कर्णयोः कियन्मात्रमपि-पदमात्रमपि कामति-प्रविशति । कस्य ? तव वचनंद्वादशाङ्गं प्रवचनं तदेव रागादिविषदलनकलितत्वेन मन्त्र इव मन्त्रस्तस्य ॥ ३८॥
पू० अ०-मिथ्यात्वमेव विषं तेन प्रसुप्ता-विगलितसंविदो जनाः किं सचेतना न स्युः ? स्युरेव । चिलातीपुत्रादिवद् , यदि तेषां कर्णे त्वत्सिद्धान्तमन्त्रस्य कियन्मात्रं-पदमात्रमपि प्रविशति । अन्येऽपि ये विषमूर्छितास्तत्कणे गारुडमन्त्राक्षरद्वयत्रयपतने सचेतनाः स्युरेव ।। ३८ ॥
ध० अ०-अथ कवि जिननइं आगमि रह्या दृढपणा ऊपरि वात बोलइ। हे नाथ! ये परसमया आकर्णिता क्षणार्धमपि त्वयि स्थिरं-निश्चलं कुर्वन्ति । हे स्वामी ! जे परसमयअन्य मतीना आगम आका -सांभळ्या हूंता क्षण एक मन ताहरइ विषइ स्थिर-निश्चल करई । तथापि त्वत्समयज्ञानां ते परसमया मनो न हरन्ति । तथापि ताहरा आगमना जाण तीहना मन ते पर समइ आह्वाद न जि पामई ॥ ३९ ॥ . ने० अ०-आय० । ये परसमयाः-कुतीर्थिकागमा बौद्धादिसिद्धान्ताः आकर्णिताः-श्रुताः क्षणार्धमपि-स्तोककालमपि त्वयि स्थिरं अनुरागं-बहुमानं कुर्वन्ति-निष्पादयन्ति, तथापि ते समयाः मन:-चित्तं न हरन्ति-नाह्लादयन्ति । केषाम् ? त्वत्समयज्ञानां-भवत्सिद्धान्तवेदिनां, निश्चलचित्तानां त्वयीति भावः ॥३९॥
चि० अ०-जिनसमयस्यैव परसमयेभ्यो भङ्गयन्तरेण गौरवमाह-आयण्णिा०। परे-कपिलादयः तेषां समयाः-सिद्धान्ताः क्षणार्धमपि-स्तोककालमपि आकर्णिताः-श्रुतिपथमवतारिताः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/cb7f6d23ec1d880220afd7cb0f6d339c184f2b9aea231b3cf69f572dda65793d.jpg)
Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314