Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
४२६
काव्यमाला।
भावेन संरक्षणीया इति विशेषोऽवगम्यते । अवगम्यते च जगत्कुटुम्बिन इत्याद्युत्तरार्धे प्रयुक्ते । यो हि निषेधमात्रसामर्थ्याक्षिप्तो विशेषस्तं निषेध आक्षिपतीति युक्तं वक्तुम् , न तु परकीयं विशेषम् । तथा हि राजसंदेशहारिणा प्रयुक्ते न वयं राजसंदेशहारिण इति वाक्ये खस्मिन्खनिषेधस्य बाधाद्राजसंदेशहारिपदेन लक्षणया राजसंदेशहारिनिष्ठकैतववचनप्रयोक्तृत्वादिधर्मवन्त उपस्थाप्यन्ते । प्रयोजनं च तन्निषेधे सति खगतस्य सत्यवक्तृत्वादेः ववचनगतस्य सत्यत्वादेर्वा प्रत्ययः । अयमेव च विशेषस्याक्षेपः । एवं स्थिते किमुच्यते तव न कश्चिदपि शत्रुभावनेत्यादि । यदि तु पूर्वोक्तादेव बाधाद्राजपदस्य शत्रुलक्षणया न वयं शत्रुसंदेशहारिण इति प्राप्तेनार्थेनासत्खामिनः शत्रव एव न भवन्ति किं तु भृत्यमावेन पालनीया इति विशेषोऽवगम्यत इत्युच्यते तदा तृतीयकक्ष्यारूढो नास्मत्खामिन इति निषेध आक्षेपः स्यात् , न तदुत्थापकस्त्वदुक्तो यथाश्रुतनिषेधः । यदि तु परम्परया यथाकथंचिद्विशेषोत्थापकोऽप्याक्षेप इत्युच्यते, तथापि 'संधिकालोचितकैतववचनपरिहारेण यथार्थवादित्वे पर्यवस्यन्' इत्यादेस्त्वद्वचनस्यासंगतिरेव । नहि यथार्थवादित्वेन केवलेन त्वदुक्तो विशेष आक्षेप्तुं शक्यते, किं तूत्तरार्धेनाक्षितः परिपोष्टुम् । तस्माद्यत्र त्वया निषेधस्य पर्यवसानमुक्तं स एव विशेषस्तस्याक्षेप्यः, न तु विशेषान्तरम् । अत एव "बालक नाहं दूती-' इत्यत्र दूतीत्वस्य वस्तुनो निषेधेन वस्तुवादित्वादिविशेषो व्यज्यते" इत्यलंकारसर्वखकृतोक्तं संगच्छते ।
__इति रसगङ्गाधरे आक्षेपप्रकरणम् ।
विशेषाक्षेपके कस्मिंश्चिद्विशेषे आक्षेप्तव्ये साहाय्यकं करोति स आक्षेप इति तदर्थः । नाहं दूतीत्यस्य दूत्या उक्तौ बाधितवातीपदेन मिथ्यावादित्वविशिष्टा लक्ष्यते । तग्निषेधश्च सत्यवादिले पर्यवस्यति । एवं च तद्बोध्यसत्यवादिसहकृतं तनोस्ताप इति वाक्य. मिदानीमेवागत्योज्जीवयेति विशेषमाक्षिपति । अन्यथा संघटनमात्रप्रयोजनकलाव. गम एव तस्य स्यादिति तत्कालोचितकैतववचनले वाक्यसंभावना स्यादिति । यत्तु सत्यवादिवरूपविशेषमादायैवाक्षेपत्वमिति, तन्न । तस्याचमत्कारिखात् । तनोस्ताप इत्यादिनोक्तविशेषे व्यञ्जनीये सहकारित्वं तु तस्यास्तीत्यनुभवसिद्धम् । तं विना तेनापि तस्यानाक्षेपात् । एतेन 'नरेन्द्रमौले' इति कुलवयानन्दोक्तमपि व्याख्यातम् । एवं 'यत्तु नरेन्द्रमौले' इत्यादि, 'नतु विशेषान्तरम्' इत्यन्तग्रन्थोऽपि चिन्त्य एवेत्याहुः । तवेत्यादि षष्टी कर्तुः शेषले ॥ इति रसगङ्गाधरमर्मप्रकाशे आक्षेपप्रकरणम् ॥

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552