Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
रसगङ्गाधरः।
४६७
शब्दान्तरार्थविशेषितशरीरम् , शुद्धैकसुबन्तार्थरूपं चेति द्वेधा । अत्राप्यायं साक्षात्परम्परया वा वाक्यार्थविशेषितम् , सुबन्तार्थमात्रविशेषितं चेति द्विभेदम् । तिङन्तार्थभूतमपि साक्षात्परम्परया वा वाक्यान्तरार्थविशेषितम् , सुबन्तार्थमात्रविशेषितं चेति द्विप्रकारम् । शुद्धभेदस्तु तिङन्तार्थस्य न संभवति । क्रियायाः कारकविशेषितत्वावश्यंभावात् । शिष्टमग्रे निरूपयिष्यते । उदाहरणम्
'विनिन्द्यान्युन्मत्तैरपि च परिहार्याणि पतितै
रवाच्यानि व्रात्यैः सपुलकमपास्यानि पिशुनैः । हरन्ती लोकानामनवरतमेनांसि कियतां
कदाप्यश्रान्ता त्वं जगति पुनरेका विजयसे ।' अत्र ह्यनन्यसाधारणतया प्रतिपादितस्य भगवत्या भागीरथ्या उत्कपस्यापाततोऽघटमानस्योपपादनायानवरतसकललोकपापहरणसमानाधिकरणः श्रमाभावः सुबन्तमात्रार्थविशेषितः सुबन्तार्थो विशेषवपुर्हेतुत्वेनोपात्तः ।
'त्रपन्ते तीर्थानि त्वरितमिह यस्योद्धृतिविधी ___ करं कर्णे कुर्वन्त्यपि किल कपालिप्रभृतयः । इमं तं मामम्ब त्वमथ करुणाकान्तहृदये
पुनाना सर्वेषामघमथनदर्प दलयसि ॥' अत्र सकलदेवतीर्थदर्पदलनस्य सिद्धये खात्मपवित्रीकरणं वत्रा निबद्धम् । तच्च क्षुद्रत्वात्तादृशसिध्यसमर्थ विशेषकान्तरमाकाङ्क्षतीति तीर्थकर्तृकत्रपाकरणम् , कपालिप्रभृतिकर्तृककर्णमुद्रणं चेति वाक्यार्थद्वयं खात्मरूपकर्मद्वारा विशेषकमुपात्तम् । तद्विशिष्टं च तादृशपवित्रीकरणं भागीरथ्युपारूढं तादृशकार्योपपादनसमर्थमिति भवति हेतुः ।
'पद्मासनप्रमुखनिर्जरचित्तवृत्ति
दुष्प्रापदिव्यमहिमन्भवतो गुणौघान् । तुष्ट्रषतो मम नितान्तविशृङ्खलस्य
मन्तुं शिशो शिव न मन्तुमिहासि योग्यः ॥

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552