Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
रसगङ्गाधरः ।
तस्योल्लासस्य विपर्ययोऽभावः । अन्यस्यान्यदीयगुणदोषप्रयुक्तगुण
दोषाधानाभाव इति पर्यवसितोऽर्थः । यथा—
' निष्णातोऽपि च वेदान्ते वैराग्यं नैति दुर्जनः । चिरं जलनिधौ मग्नो मैनाक इव मार्दवम् ॥' अत्र पूर्वार्धे प्रपञ्चानित्यत्वबोधकता रूपवेदान्तशास्त्रगुणप्रयुक्तस्य खले वैराग्यरूपगुणाधानस्य, उत्तरार्धे द्रवत्वरूपजलनिधिगुणप्रयुक्तस्य मैनाके मार्दवरूपगुणाधानस्य च विपर्ययो वर्णितः ।
५०९
'मध्येगलं विहरतां गरलं निकामं नागाधिपः शिरसि भालतले हुताशः । ध्याता भवज्वलनमध्यगतैस्तथापि तापं तदैव हरते हर ते तनुश्रीः ॥' अत्र तापकतारूपगरलादिदोषप्रयुक्तस्य भगवन्मूर्ती क्रूरत्वादिदोषा`धानस्याभावः । न चात्रातगुणो वक्ष्यमाणोऽलंकार इति वाच्यम् । यतो यमुनाजलस्थराजहंसादेर्यथा यमुनाजलगतश्यामत्वाग्रहणं न तथा भगवन्मूतेर्गरलादिगत क्रूरत्वाग्रहणं विवक्षितम् । अपि तु तादृशक्रूरत्वप्रयुक्तस्य क्रूरत्वान्तरस्यानाविष्करणमित्यस्ति विशेषः । ' निष्णातोऽपि -' इत्यादौ तु तद्गुणस्याप्रसक्तिरेव ।
'मद्वाणि मा कुरु विषादमनादरेण मात्सर्यमन्दमनसां सहसा खलानाम् ।
काव्यारविन्दमकरन्दमधुत्रताना
मास्येषु यास्यसि सतां विपुलं विलासम् ॥' अत्र पूर्वार्धेऽनादररूपखलदोषप्रयुक्तस्य कविवाण्यां विषादरूपदोघस्य निषिध्यमानत्वादप्रतिष्ठनेनाभावः शाब्दः वाणीगतरमणीयतारूपगुणप्रयुक्तस्य खले संतोषरूपगुणाधानस्याभावः पुनरार्थ इत्युभयविधाप्यवज्ञा । उत्तरार्धे तु सहृदयगुणेन सरसतारूपेण वाण्या उल्लासरूप
प्राग्वदाह — अथेति । विहरतामित्यस्याग्रेऽपि यथायथमनुषङ्गः । भवेति । संसा
-
राग्निदग्धैरित्यर्थः । पुनस्त्वर्थे ॥ इति रसगङ्गाधर ममं प्रकाशेऽवज्ञाप्रकरणम् ॥

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552