Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
कुवलयलक्ष्मी हरते ४४९ कुसुमानि शरा ४२७ कृतक्षुद्राघौघानथ २०४ कृतं त्वयोन्नतं कृत्य १३९ कृतमपि महोपकार ४०६ कृत्वा सूत्रैः सुगूढा ३८५ - कृपया सुधया सिञ्च २४१ कृष्णपक्षाधिकरुचिः १२९ केऽपि स्मरन्त्यनुस ३२२ केली मन्दिरमागतस्य ५०४ केशैर्वधूनामथ ३५८ कैशोरे वयसि क्रमेण २४२ कोदण्डच्युतकाण्ड ४५७ कोपेऽपि वदनं तन्वि १६६ कोमलातपशोणा १५९,१९० कौमुदी भवती १९६ क्रूरसत्त्वाकुलो दोषा ३४९ कचिदपि कार्ये मृदुलं २२४
| गगनागलितो गभस्ति २६५ गगने चन्द्रिकायन्ते २७५ गङ्गा हृद्या यथा २०५ गणिका जामिल ६२ | गन्धेन सिन्धुर २०७ गरिमाणमर्पयित्रा ४८२ | गाढमालिङ्ग्य सकलां ८८ | गाम्भीर्येणातिमात्रे २०२ गाहितमखिलं विपिनं १६७ गिरं समाकर्णयितुं ३१२ गिरयो गुरवस्तेभ्यो ४६५ गिरामविषयो राज ४५३ गीर्भिर्गुरूणां परु ३३२ गीष्पतिरप्याङ्गिरसो १४२ गुञ्जन्ति मञ्जु १३१, ४७६ गुणवृद्धी परे यस्मि ३८४ गुरुजनभयमद्विलो १६० गुरुमध्यगता मया ११ गुरुमध्ये कमलाक्षी ६० ग्रीष्मचण्डकरमण्डल १६३ चकोरनयनानन्दि ३७९ चक्राभिघातप्रस ४१० | चन्द्रांशुनिर्मलं ३२० | चपला जलदाच्च्युता २५८ चराचरजगजाल ४२ चराचरोभयाकार २२१ चलद्भृङ्गमिवाम्भोज १७४ | चाञ्चल्ययोगिन ११७, ४०० चातकस्त्रिचतुरान्प ५०५ चित्रं महानेष तवा ४३ चिन्तामीलितमानसो ६५ चिराद्विषहसे तापं २५५ चूडामणि पदे धत्ते ३४५ | चेलाञ्चलेनानन ५०६
क्क वा रामः काम ५०० क्क शुक्तयः क्क वा ४४८ क्व सा कुसुमसाराङ्गी ४४९ क्व सूर्यप्रभवो ३४४, ५०१ काहं तमोमहदहं ४५४ क्षमापणैकपदयोः १०५ क्षीणः क्षीणोऽपि शशी ३५२ खञ्जनदृशा निकु ४४५ खण्डिता नेत्रकञ्जलि ६१ खर्वीकृतेन्द्रगर्व ३९० खलः कापट्यदोषेण १७७ खलानामुक्तयो ४२७ खलास्तु कुशलाः ३३५ खिद्यति सा पति ४४१ खिन्नोऽसि मुञ्च ४४७ गगनचरं जलबिम्बं ३१४
| चोलस्य यद्भीतिपला ३१८ जगज्जालं ज्योत्स्ना ३१० | जगति नरजन्म ३२८ जगत्रयत्राणधृत ३५५
·
जगदन्तरममृत ३०७ जडानन्धान्पशून्प्रकृ २४३ जनमोहकरं तवालि ३९४ जनयन्ति परप्रीतिं ३३९ जम्बीरश्रियमति ४६५ जलकुम्भमुम्भित ५१५ जितमौक्तिकसंपदां ४९४ | जितेन्द्रियत्वं विन ४६२ | जीवितं मृत्युना ४९१ | ज्योत्स्नाभमञ्जुहसिता १८२ ढुँढुणन्तो हि मरीहि १६५ ढुण्डुलन्तो मरीहसि २११ | तत्त्वं किमपि का ३३२ तदवधि कुशली १३६ | तद्दर्शनोपायविमर्श ५०५ तद्रूपकमभेदोय २२५ तद्वल्गुना युगपदु २०० तं दृष्टवान्प्रथम २५८ तन्मनु मन्दहसितं ७७ तन्वी मनोहरा बाला ३७९ | तपस्यतो मुनेर्वका ६१ तपोनिधे कौशिक रा ४२४ | तया तिलोत्तमीयन्त्या १६८ तरणितनया किं २५७ तल्पगतापि च सुतनुः १२ तवाग्रे यदि दारि ४८७ | तवामृतस्यन्दिनि ३३७
तवालम्बादम्ब ४६८ तस्मिन्मणित्रात ४७५ | तां तमालतरुकान्ति ६४

Page Navigation
1 ... 541 542 543 544 545 546 547 548 549 550 551 552