Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 551
________________ विक्रेयसंस्कृतपुस्तकानि । आर्यासप्तशती - गोवर्धनाचायेकृता, अनन्तपण्डितकृतया व्यङ्ग्यार्थ - ... दीपनया टीका सहिता. काव्यालंकारः – रुद्रटकृतः, नमिसाधुकृतटीकया सहितः श्रीकण्ठचरितकाव्यम् - श्रीमङ्खकविकृतम्, जोनराजकृतथा टीका सहितम् । अस्य २५ सर्गाः सन्ति, अस्मिन् सज्जन दुर्जनलोकानां वर्णनं, वसन्तवर्णनं, कैलासपर्वतवर्णनम्, शिववर्णनं च इत्यादीनि वर्णनान्यतीव मनोरमाणि सन्ति कर्पूरमञ्जरी— श्रीराजशेखरकृता, वासुदेवकृतया टीकया सहिता, ... २॥ ... BOA बालभारतनाटकं च अनर्घराघवं नाटकम् — श्रीमुरारिकृतं रुचिपत्युपाध्याय कृतया टीका सहितम् .. ... ... ... ... ... ...' ... ... ... सवधनाटकम् – महाकविश्री शेष कृष्णकृतम् . शर्माभ्युदयकाव्यम् - महाकवि - श्रीहरिचन्द्रविरचितम्, अस्य २१ सर्गाः सन्ति, अस्मिन् धर्मनाथाभिधः कश्चिद्राजा नायकत्वेनाधिकृतः, अस्योत्पत्तिमारभ्यैवास्मिन् काव्ये सरसं वर्णनं दृश्यते.... |नमयमातृकाकाव्यम् — महाकविश्री क्षेमेन्द्र विरचितम्. कादम्बरीकथासार काव्यम् - श्रीमदभिनन्दकृतम् . साम्बपञ्चाशिका — साम्बकविप्रणीता, क्षेमराजकृतया टीकया ... 800 ... मुकुन्दानन्दभाणम् – श्रीकाशीपतिविरचितम् . ... ... ... 000 ... ... ... ... ... सहिता. पारिजातहरणचम्पूः - महाकवि श्रीशेषकृष्णविरचिता. काव्यालंकारसूत्राणि - पण्डितवरवामनविरचितानि ( वृत्तिसहि-तानि )—अयं पञ्चाधिकरणात्मकः अलंकारशास्त्रस्य मूलभूतो प्रन्थः. ... ... ... ... 0.0 ... ... ... ... ... ... ... मू.रु. मा. व्य. ... ... १॥ १॥ १ •11. ..... १ •11= •11= ·12 •• • ሪ 62 6711 61 6711 6 62 64 6 રા 66

Loading...

Page Navigation
1 ... 549 550 551 552