________________
विक्रेयसंस्कृतपुस्तकानि ।
आर्यासप्तशती - गोवर्धनाचायेकृता, अनन्तपण्डितकृतया व्यङ्ग्यार्थ -
...
दीपनया टीका सहिता. काव्यालंकारः – रुद्रटकृतः, नमिसाधुकृतटीकया सहितः श्रीकण्ठचरितकाव्यम् - श्रीमङ्खकविकृतम्, जोनराजकृतथा टीका सहितम् । अस्य २५ सर्गाः सन्ति, अस्मिन् सज्जन दुर्जनलोकानां वर्णनं, वसन्तवर्णनं, कैलासपर्वतवर्णनम्, शिववर्णनं च इत्यादीनि वर्णनान्यतीव मनोरमाणि सन्ति कर्पूरमञ्जरी— श्रीराजशेखरकृता, वासुदेवकृतया टीकया सहिता,
... २॥
...
BOA
बालभारतनाटकं च अनर्घराघवं नाटकम् — श्रीमुरारिकृतं रुचिपत्युपाध्याय कृतया
टीका सहितम् ..
...
...
...
...
...
...'
...
...
...
सवधनाटकम् – महाकविश्री शेष कृष्णकृतम् . शर्माभ्युदयकाव्यम् - महाकवि - श्रीहरिचन्द्रविरचितम्, अस्य २१ सर्गाः सन्ति, अस्मिन् धर्मनाथाभिधः कश्चिद्राजा नायकत्वेनाधिकृतः, अस्योत्पत्तिमारभ्यैवास्मिन् काव्ये सरसं वर्णनं दृश्यते.... |नमयमातृकाकाव्यम् — महाकविश्री क्षेमेन्द्र विरचितम्. कादम्बरीकथासार काव्यम् - श्रीमदभिनन्दकृतम् . साम्बपञ्चाशिका — साम्बकविप्रणीता,
क्षेमराजकृतया टीकया
...
800
...
मुकुन्दानन्दभाणम् – श्रीकाशीपतिविरचितम् .
...
...
...
000
...
...
...
...
...
सहिता. पारिजातहरणचम्पूः - महाकवि श्रीशेषकृष्णविरचिता. काव्यालंकारसूत्राणि - पण्डितवरवामनविरचितानि ( वृत्तिसहि-तानि )—अयं पञ्चाधिकरणात्मकः अलंकारशास्त्रस्य मूलभूतो
प्रन्थः.
...
...
...
...
0.0
...
...
...
...
...
...
...
मू.रु. मा. व्य.
...
...
१॥
१॥
१
•11.
.....
१
•11=
•11=
·12
••
•
ሪ
62
6711
61
6711
6
62
64
6
રા
66