Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 552
________________ 61 मू.रु. मा.व्य. उन्मत्तराघवप्रेक्षाणकम्-श्रीभास्करकविविरचितम्. ... ... " अमरुशतकम्-श्रीअमरुककविविरचितं, अर्जुनवर्मदेवशर्मप्रणीतया रसिकसंजीविन्या टीकया सहितम्. ... ... ... ... .. सूर्यशतकं काव्यम्-श्रीमयूरकविप्रणीतं, त्रिभुवनपालविरचितया टीकया सहितम्. ... ... ... ... ... ... .la - लटकमेलकप्रहसनम्-श्रीशङ्खधरविरचितम्. ... ... ... .. // काव्यप्रदीपः-(अलंकारग्रन्थः) महामहोपाध्यायश्रीगोविन्द विरचितः-तत्सदुपाख्यवैद्यनाथविरचितया टीकया सहितः 2 ध्वन्यालोकः-(अलंकारः) श्रीमदानन्दवर्धनाचार्यकृतः * श्रीमदाचार्याभिनवगुप्तकृतटीकासहितः ... ... ... ... 6 दशावतारचरित्रकाव्यम्-श्रीक्षेमेन्द्रविरचितम् ... ... ... 1 // दूताङ्गदनाटकम्-श्रीमुभटकविविरचितम्, एकाङ्कात्मके खल्पतरेऽस्मिन्नाटके रावणपुरतोऽङ्गदकृतस्य दौत्यस्य सम्य कया रमणीयतया च विवेचनं कृतम्. ... ... ... 60 भर्तृहरिनिर्वेदनाटकम्-श्रीहरिहरोपाध्यायकृतं, पञ्चाङ्कात्म कमिदं नाटकमतीव रसभरितं विद्यते. अस्मिन् स्त्रीविरहिणो भर्तृहरेनिर्वेदस्यातीव हृदयद्रावकतया वर्णनं कृतम्: ... 6 // चन्द्रप्रभचरितकाव्यम्-श्रीवीरनन्दिविरचितम्, अष्टादश सर्गात्मकेऽस्मिन्काव्ये जिनमतवृत्तान्तः समग्र उपलभ्यते. 1 विष्णुभक्तिकल्पलताकाव्यम्-पुरुषोत्तमविरचितं, महीधरविर चितया टीकया सहितम्. ... ... . ... ... ... .सहृदयानन्दकाव्यम्-कृष्णानन्दविरचितम्, पञ्चदशसर्गात्म कमिदं काव्यं गीर्वाणगहनप्रविविक्षूणां मार्गसौलभ्यकरं सहृद. यानां मनोरञ्जकं च विद्यते.... ... ... ... ... .श्रीनिवासविलासचम्पू:-वेङ्कटेशकविप्रणीता, धरणीधरकृतटी __ कया सहिता.... ... ... ... ... ... ... *ma वृत्तिवार्तिकम्-श्रीमदप्पयदीक्षितप्रणीतम्. ... ... ... 60 रससदनमाणम्-युवराजकविविरचितम्.... ... ... ... .. चित्रमीमांसा-श्रीमदप्पयदीक्षितप्रणीता, चित्रमीमांसाखण्ड नम्-पण्डितराजजगन्नाथविरचितम्. ... ... ... विद्यापरिणयः-आनन्दरायमखिविरचितः. ... ... ... .. प्राप्तिस्थानं–नि. सा. प्रेस, मुम्बई. 64 //

Loading...

Page Navigation
1 ... 550 551 552