Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
रसगङ्गाधरः ।
५२१
गायाः प्रश्न कस्यचिन्नागरिकस्योत्तरं रूपं यदि ददासि तदा मम चिन्ता गमिष्यतीत्यभिप्रायगर्भम् ।
'सेगस्य ते चिकित्सां निदानमालोच्य सुन्दरि करिष्ये । मा हन्त कातरा भूरसक्रियायां नितान्तनिपुणोऽस्मि ॥' अत्र 'नापृष्टः कस्यचिद्र्यात्' इत्यादिनीत्या वैद्यकर्तृकप्रतिज्ञोन्नीतः प्रश्नो 'वैद्य, रोगस्य मे चिकित्सां करिष्यसि' इत्याकारो विदग्धनायिकारूपाया वक्त्रया वैशिष्ट्यात्संभोगरूपेणाभिप्रायेण गर्भितः । उत्तरमपि तेनैवाभिप्रायेण गर्भितम् । प्रश्नोत्तरयोर्द्वयोरपि निरभिप्रायत्वे 'त्वमिव पथिकः' इति कथितमेवोदाहरणम् । एते सुन्नीतप्रश्नभेदाः । एवं निबद्धप्रश्नभेदा अप्युदाहार्याः । ' किमिति कृशासि' इति पद्यमपि चतुर्णां निबद्धप्रश्नभेदानामुदाहरणभावमर्हति वक्तृवैदग्ध्यावैदग्ध्यव्यवस्थयेति ।
अत्राहुः — अलंकारे ह्यस्मिन्प्रश्नोत्तरगतमसकृदुपनिबद्धत्वं जीवातुः । तथैव चमत्कारोदयात् । तेन सकृत्प्रश्नस्य सकृदुत्तरं नालंकारस्य भूमिः । न चोन्नीतप्रश्नोत्तरेऽव्याप्तिः । उन्नीतस्य प्रश्नस्यैकत्वादनुपनिबन्धाञ्च्चोतरस्याप्येकत्वादिति वाच्यम् । प्रश्नगतमुन्नीतत्वमत्रोत्तरेणाक्षिप्तत्वं न विवक्षितम् । किंतु प्रश्नोत्तरपरम्परायां प्राचीनोत्तरश्रवणजन्यत्वमात्रम् ।
यथा
'श्यामं यज्ञोपवीतं तव किमिति मषीसंगमात्कुत्र जातः सोऽयं शीतांशुकन्यापयसि कथमभूत्तज्जलं कज्जलाक्तम् । व्याकुप्यन्नूरदीनक्षितिरमणरिपुक्षोणिभृत्पक्ष्मलाक्षी
लक्षाक्षीणाश्रुधारासमुदितसरितां सर्वतः संगमेन ॥'
अत्र 'कुत्र जातः' इत्यादिप्रश्नो 'मषीसंगमात्' इत्याद्युत्तरश्रवणादुद्भुत इत्युन्नीत उच्यते । आद्यप्रश्नस्त्वनुन्नीतोऽप्युत्तरोत्थापनार्थं निबद्ध इति । एवं चास्मिन्मते प्राग्दर्शितान्युन्नीतप्रश्नोदाहरणान्यनुदाहरणान्येव ।
-नुषङ्गः । एवमग्रेऽपि । कृते तत्प्राप्त्यर्थम् । सुवर्णपदार्थमाह - रूपमिति । कातरादीनां प्रणतमिति मत इत्यादि । आकूतमभिप्रायः । इति शिवम् ॥
१. 'नूरदीन' इत्यकबरसूनोर्जहांगीर शाहस्य नामान्तरम्.

Page Navigation
1 ... 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552