Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
F
४९८
काव्यमाला |
'वल्मीकोदरसंभूतकपिकच्छूसहोदराः । हा पीडयित्वा निघ्नन्ति सज्जनान्दुष्टदृष्टयः ॥
अत्र कपिकच्छू सहोदरत्वेन मारकत्वं न प्राप्नोति, अपि तु पीडाजन`कत्वमात्रम् । कवेस्तु पीडां जनयित्वा मारयन्तीत्येवंरूपोऽतिशयो विवक्षितः । अतो वल्मीकोदरसंभूतत्वं. सर्पाधिकरणवृत्तितारूपं कपिकच्छूविशेषणं मारकतावच्छेदकत्वेन खप्रतिभया कविना कल्पितम् । यथा वा'मन्थाचलभ्रमणवेगवशंवदा ये
दुग्धाम्बुधेरुदपतन्नणवः सुधायाः । तैरेकतामुपगतैर्विविधौषधीभि
धता ससर्ज तव देव दयाहगन्तान् ॥'
अत्र दृगन्तेषु न केवलं संजीवकत्वादयोऽमृतमात्रगुणा एव कवेर्बु - बोधयिषिताः, अपि तु निखिलजनवशीकारकत्वादयोऽन्येऽपीति सुधाकणेष्वौषधीसंसर्गे विशेषणतयातिशयार्थमुपात्तः । उत्पाद्योत्पादकभावश्चात्र -न लोकसिद्धः, अपि तु कविमात्रनिबद्धः । यथा वा'त्वदङ्गणसमुद्भूता सिक्ता कुङ्कुमवारिभिः । त्वदङ्गतुलनां याति कदाचिल्लवलीलता ॥'
अत्र केवलाया लवल्या उपमानताभरसहनसामर्थ्यस्याभावात्तस्य सिद्ध नायिकासामानाधिकरण्यकुङ्कुमजलसंयोगयोरुपादानम् । अत्र च धर्मिविशेषसंसर्गादतिशयो धर्म्यन्तरगतो यद्यागूरण विषयस्त दैवायमलंकारः । वाच्यवृत्त्या तत्तत्प्रयुक्तत्वेनाभिहितश्चेत्समालंकारस्यैव विषयः ।
यथा—
' त्वत्तो जन्म हिमांशुशेखरतनुज्योत्स्नानिमग्नात्मनो दुग्धाम्भोनिधिमुग्धवीचिवलयैः साकं परिक्रीडनम् । संवासः सुरलोकसिन्धुपुलिने वादः सुधांशोः करैः कस्मान्नोज्ज्वलिमानमञ्चतितमां देव त्वदीयं यशः ॥'
प्राग्वदाह- अथेति । कपिकच्छूर्बृश्चिकः । लवली 'रायआंवळे' 'हरफारेवडी' |

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552