Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
रसगङ्गाधरः।
१७७ प्रथमस्य प्रथमेनैव द्वितीयस्य द्वितीयेनैवेत्यादि क्रमेण संबन्धे भवतीति । योगार्थ एव लक्षणम् । यथा--.
'यौवनोद्मनितान्तशङ्किताः शीलशौर्यबलकान्तिलोभिताः ।
संकुचन्ति विकसन्ति राघवे जानकीनयननीरजश्रियः ॥' ___ अत्र यौवनोद्गमनितान्तशङ्किताः संकुचन्ति, शौर्यबलकान्तिलोभिता विकसन्तीति प्रथमद्वितीयक्रिययोः क्रमेण प्रथमद्वितीयविशेषणावच्छिन्नेन कान्वयः । स च शाब्दः । समासाभावेन शब्दानामप्यन्वयात् । भावसंधिश्चात्र प्रधानम् । यथा वा- ..
__ 'द्रुमपङ्कजविद्वांसः सर्वसंतोषपोषकाः। . . मुधैव हन्त हन्यन्ते कुठारहिमदुर्जनैः ॥' ... इह दीपकानुप्राणकम् । यथा वा
'वृन्दापितृगहनचरौ कुसुमायुधजननहननशक्तिधरौ । __ अरिशूललाञ्छितकरौ भीतिं मे हरिहरौ हरताम् ॥' इहोभयत्रार्थः । पूर्व समासेन समासान्वयेऽवयवानामन्वयस्य पार्णिकत्वात् । इत्यादिरपरिमितोऽस्य विषयः । अथ क्रमेणान्वयबोधे किं नियामकम् । अत्र केचित्-"योग्यता ज्ञानमेव नियामकम् । तथाहि 'वृन्दापितृगहनचरौ' इत्यत्र हरौ श्मशानचारित्वस्य हरे वृन्दावनचारित्वस्य च बाधितत्वादन्वयबोधाभावे हरौ वृन्दावनचारित्वस्य हरे श्मशानचा- . रित्वस्य च योग्यत्वादन्वयबोधो जायमानः क्रमिकान्वयबोधः पर्यवस्यति । एवमन्यत्रापि” इत्याहुः । अन्ये तु-"योग्यताज्ञानस्य नियामकत्वे क्रमभङ्गस्य दोषता न स्यात् । 'कीर्तिप्रतापौ भातस्ते सूर्याचन्द्रमसाविव' इत्यादौ कीतौं चन्द्रसादृश्यस्य प्रतापे सूर्यसादृश्यस्य च व्युत्क्रमोक्तस्यापि योग्यतावशादेव प्रतीत्युपपत्तेः । नहि क्रमिकमेव योग्यम् , अपक्रममयोग्यम् , येन तव मुख्यार्थहतिः स्यात् । भवति चानुभवसिद्धा सा ।
प्राग्वदाह-अथेति । संबन्धे सतीति शेषः । पूर्वतो विशेषमाह-इहेति । वृन्दा तदाख्यं वनम् । पितृगहनं श्मशानम् । अरिः सुदर्शनः । आर्थविषये शङ्कते-अथेति ।

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552