Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
रसगङ्गाधरः ।
'स्मर दीपदीप्त दृष्टेर्घनान्धकारेऽपि पतिगृहं यान्त्याः ।
2
झटिति प्रादुरभूवन् सख्यादिव चञ्चलाः परितः ॥' इहाकस्मिके निष्प्रत्यूहपतिगृहयानस्य कारणान्तरसमवधाने हेतोरुत्प्रेक्षणादुत्प्रेक्षालीढः । पूर्वस्तु शुद्धः ।
'नवप्रसङ्गं दयितस्य लोभादङ्गीकरोति स्म यदा नताङ्गी । श्लथं तदालिङ्गनमप्यकस्माद्धनो निनादैर्घनतां निनाय ॥' अत्र घनध्वनिभिरालिङ्गनस्य साङ्गतासिद्धिः । पूर्वपद्यद्वये त्वनायासेन कार्यसिद्धिः ।
i.
"कथय कथमिवाशा जायतां जीविते मे
मलयभुजगवान्ता वान्ति वासाः कृतान्ताः । अयमपि बत गुञ्जत्यालि माकन्दमौली मनसिजमहिमानं मन्यमानो मिलिन्दः ॥'
४९३
अत्र जीवितनाशं प्रति वातवानचञ्चरीकगुञ्जितयोरहमहमिकया हेतुत्वादेकस्याकस्मिकत्वाभावान्न प्रकृतालंकारस्य विषयः । किं तु कर्तृरूपभिन्नघर्मिकेण वानगुञ्जनक्रिययोः समुच्चयेन जीवितनाशरूपैककार्यात्मकैकधार्मिकस्तयोरेव कारणयोः समुच्चयः संकीर्णः ।
इति रसगङ्गाधरे समाधिप्रकरणम् ।
अथ प्रत्यनीकम् -
प्रतिपक्ष संबन्धिनस्तिरस्कृतिः प्रत्यनीकम् ॥
अनीकेन सदृशं प्रत्यनीकम् । सादृश्यस्य यथार्थत्वेनैव संग्रहे पुनः सादृश्यग्रहणागुणीभूतेऽपि सादृश्येऽव्ययीभावः । लोके प्रतिपक्षस्य तिरस्कारायानीकं प्रयुज्यते । तदशक्तौ प्रतिपक्ष संबन्धिनः कस्यचित्तिरक्रियते । स चानीकसदृशतया प्रयुज्यमानत्वात्प्रत्यनीकमुच्यते ।
स्कारः,
प्राग्वदाह- अथेति । सुषमा परमा शोभा । चञ्चला विद्युतः । घनो मेघः । घनतां निबिडताम् । माकन्दक्षूतः ॥ इति रसगङ्गाधर मर्मप्रकाशे समाधिप्रकरणम् ॥ · प्राग्वदाह-अथेति । अनीकं सैन्यं व्यूहरचनाकारम् । संबन्धी प्रतिपक्षेत्यादिः ।
४२ रस०

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552