________________
रसगङ्गाधरः ।
'स्मर दीपदीप्त दृष्टेर्घनान्धकारेऽपि पतिगृहं यान्त्याः ।
2
झटिति प्रादुरभूवन् सख्यादिव चञ्चलाः परितः ॥' इहाकस्मिके निष्प्रत्यूहपतिगृहयानस्य कारणान्तरसमवधाने हेतोरुत्प्रेक्षणादुत्प्रेक्षालीढः । पूर्वस्तु शुद्धः ।
'नवप्रसङ्गं दयितस्य लोभादङ्गीकरोति स्म यदा नताङ्गी । श्लथं तदालिङ्गनमप्यकस्माद्धनो निनादैर्घनतां निनाय ॥' अत्र घनध्वनिभिरालिङ्गनस्य साङ्गतासिद्धिः । पूर्वपद्यद्वये त्वनायासेन कार्यसिद्धिः ।
i.
"कथय कथमिवाशा जायतां जीविते मे
मलयभुजगवान्ता वान्ति वासाः कृतान्ताः । अयमपि बत गुञ्जत्यालि माकन्दमौली मनसिजमहिमानं मन्यमानो मिलिन्दः ॥'
४९३
अत्र जीवितनाशं प्रति वातवानचञ्चरीकगुञ्जितयोरहमहमिकया हेतुत्वादेकस्याकस्मिकत्वाभावान्न प्रकृतालंकारस्य विषयः । किं तु कर्तृरूपभिन्नघर्मिकेण वानगुञ्जनक्रिययोः समुच्चयेन जीवितनाशरूपैककार्यात्मकैकधार्मिकस्तयोरेव कारणयोः समुच्चयः संकीर्णः ।
इति रसगङ्गाधरे समाधिप्रकरणम् ।
अथ प्रत्यनीकम् -
प्रतिपक्ष संबन्धिनस्तिरस्कृतिः प्रत्यनीकम् ॥
अनीकेन सदृशं प्रत्यनीकम् । सादृश्यस्य यथार्थत्वेनैव संग्रहे पुनः सादृश्यग्रहणागुणीभूतेऽपि सादृश्येऽव्ययीभावः । लोके प्रतिपक्षस्य तिरस्कारायानीकं प्रयुज्यते । तदशक्तौ प्रतिपक्ष संबन्धिनः कस्यचित्तिरक्रियते । स चानीकसदृशतया प्रयुज्यमानत्वात्प्रत्यनीकमुच्यते ।
स्कारः,
प्राग्वदाह- अथेति । सुषमा परमा शोभा । चञ्चला विद्युतः । घनो मेघः । घनतां निबिडताम् । माकन्दक्षूतः ॥ इति रसगङ्गाधर मर्मप्रकाशे समाधिप्रकरणम् ॥ · प्राग्वदाह-अथेति । अनीकं सैन्यं व्यूहरचनाकारम् । संबन्धी प्रतिपक्षेत्यादिः ।
४२ रस०