Book Title: Rasgangadhar
Author(s): Jagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 462
________________ नचा पुरः काव्यमाला । रुचिनिवृत्तेरप्रत्यय एव । अन्यथा सुखहेतोर्वैराग्यलक्षणाया अरुचेर्दुःखान्तरसाधनत्वं दुरुपपादं स्यादिति भवत्युभयोदाहरणम् । परस्य दुःखसाधनानवाप्तिः खस्य दुःखान्तरसाधनप्राप्तिरित्युभयं यथा 'पुरो गीर्वाणानां पुलकितकपोलं प्रथयतो ___ भुजप्रौढिं साक्षाद्भगवति शरं संमुखयितुम् । . स्मरस्य खर्बालानयनसुममालार्चितमहो वपुः सद्यो भालानलभसितजालास्पदमभूत् ॥ परस्य सुखसाधनानिवृत्तिः खस्य दुःखसाधनप्राप्तिरित्युभयं यथा'न मिश्रयति लोचने सहसितं न संभाषते । ' कथासु तव किं च सा विरचयत्यरालां ध्रुवम् । विपक्षसुदृशः कथामिति निवेदयन्त्या पुरः प्रियस्य शिथिलीकृतः खविषयोऽनुरागग्रहः ॥'. अत्र कयाचित्प्रौढनायिकया सपत्न्यां प्रियेणाज्ञातयौवनात्वेनैव विदितायां तदनुरागप्रतिबन्धार्थं प्रियस्य पुरस्तदीयदुर्गुणानावेदयन्त्या चिकीर्षितोऽर्थो न संपादितः, स्वस्मिन्ननुरागक्षतिश्च संपादितेति यद्यपि सुखसाधननिवृत्तेर्दुःखसाधनरूपत्वान्न पृथग्गणनोचिता, तथापि दुःखसाधननिवृत्तौ सुखस्येव सुखसाधननिवृतौ प्रतिनियतकारणं जन्यत्वेन दुःखस्यानयत्यात्पृथगुपादानम् । एवमष्टावन्येऽप्युभयभेदा ऊह्याः । केवलेष्टाप्राप्तिर्यथा 'प्रभातसमयप्रभा प्रणयिनि ढुवाना रसा दमुष्य नयनाम्बुजं सपदि पाणिनामीलयत् । अनेन खलु पद्मिनीपरिमलालिपाटच्चरैः समीरशिशुकैश्चिरादनुमितो दिनेशोदयः ॥' अत्र प्रियतमकर्तृकप्रभातविषयकज्ञानाभावः कामिन्याः सुखसाधनतयेष्टः । स च तया साध्यमानोऽपि न सिद्ध इतीष्टाप्राप्तिरेव । यद्वा ताहशज्ञानं तस्या दुःखसाधनम्, तन्निवृत्तिरूपं चेष्टं साध्यमानमपि न

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552