Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसंगङ्गाधरः ।
'किं नाम तेन न कृतं सुकृतां पुरारे
दासीकता न खलु का भुवनेषु लक्ष्मीः । भोगा न के बुभुजिरे विबुधैरलंभ्या
येनार्चितोऽसि करुणाकर हेलयापि ।' अत्र यावत्रिवर्गप्राप्तिरशक्यकरणम् । नद्यत्र भगवदर्चनेन सुकृतकरणादीनां सादृश्यं विवक्षितम्, येन निदर्शनादि संभाव्येत । किं तु कार्यकारणभावः । एवं चेदानीमशक्यवस्त्वन्तरनिर्वतने अभेदाध्यवसाननिबन्धनत्वं न विशेषणम् । न च 'दधि विक्रेतुमटन्त्या' इत्यत्रातिव्याप्तिः । द्वयोः संकरस्य तत्रेप्टेरिति वदन्ति ।
इति रसगङ्गाधरे विशेषालंकारप्रकरणम् । अथ व्याघातः
यत्र ोकेन कळ येन कारणेन कार्य किंचिनिष्पादितं निष्पिपादयिषितं वा तदन्येन क; तेनैव कारणेन तद्विरुद्धकार्यस्य निप्पादनेन निष्पिपादयिषया वा व्याहन्यते स व्याघातः ।
अत्र व्याघाते पूर्वकपेक्षया कर्जन्तरस्य वैलक्षण्यप्रत्ययावयतिरेकसिद्धिः फलम् । कर्तृत्वं चेह कार्योदेशेन प्रवर्तमानत्वम् । प्रयोजनं चास्या विवक्षाया अनुपदमेव वक्ष्यामः । उदाहरणम्
'दीनगुमान्वचोभिः खलनिकरैरनुदिनं दलितान् ।
पल्लवयन्त्युलसिता नित्यं तैरव सज्जनधुरीणाः ।।' इह श्रुतिप्रतिपादितवचनत्वरूपैकधर्मपुरस्कारेणाभिन्नीकृतयोः परुपमधुरवचनयोरेकत्वाध्यवसानात्पुरः स्फुरान्वरोधः प्रातिस्विकरूपेण तत्तकार्यहेतुताविमर्शान्निवर्तत इति विरोधमूलत्वम् । इदं तु नोदाहरणम्
'पाण्डित्येन प्रचण्डेन येन माद्यन्ति दुर्जनाः । तेनैव सज्जना रूढां यान्ति शान्तिमनुत्तमाम् ॥'
धिक चमत्कारसत्त्वादिदं चिन्त्यम् ।। इति रसगङ्गाधरमर्मप्रकाशे विशेषालंकारप्रकरणम् ।।
प्राग्वदाह-अथेति । व्याहन्यते बाध्यते । लुब्धो न विसजतीत्यदाहरणे तात्का
For Private And Personal Use Only

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533