Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 498
________________ Shri Mahavir Jain Aradhana Kendra ४८२ www. kobatirth.org .. Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । 'अस्थिमालामयीं दत्त्वा मुण्डमालामयीं तनुम् । गृह्णतां त्वत्पुरःस्थानां को लाभः स्मरशासन ॥' 'गरिमाणमर्पयित्वा लघिमानं कुचयुगात्कुरङ्गदृशाम् ! स्वीकुर्वते नमस्ते यूनां धैर्याय निर्विवेकाय ॥' 'किमहं कथयामि योषितामधरं विम्बफलं समर्प्य याः । सुरसानि हरन्ति हन्त हा विदुषां पुण्यफलानि सत्वरम् ॥' एषु दानादानव्यवहारः कविकल्पित एव, न तु वास्तवः । यत्र वास्तवस्तत्र नालंकारः । यथा - ' क्रीणन्ति प्रविकचलोचनाः समन्तान्मुक्ताभिर्बदरफलानि यत्र बालाः ।' इदं चापरं बोध्यम् — अत्र परस्मै स्वकी - ययत्किंचिद्वस्तुसमर्पणमित्येतावत्पर्यन्तं लक्षणे विवक्षितम्, न तु स्वकीययत्किचिद्वस्तुत्यागमात्रम् । 'किशोरभावं परिहाय रामा बभार कामानुगुणां प्रणालीम्' इत्यत्रातिव्याप्त्यापत्तेः । न चेदं लक्ष्यमेवेति वाच्यम् । पूर्वावस्था त्यागपूर्वकमुत्तरावस्थाग्रहणस्य वास्तवत्वेनानलंकारत्वात् । एवं स्थिते विनिमयोऽत्र किंचित्यक्त्वा कस्यचिदादानम्' इत्यलंकार सर्वस्व - कृता यलक्षणं परिवृत्तेः कृतम् यच्च किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम्' इत्युदाहृतम्, तदुभयमप्यसदेव । इति रसगङ्गाधरे परिवृत्तिप्रकरणम् । अथ परिसंख्या- सामान्यतः प्राप्तस्यार्थस्य कस्माच्चिद्विशेषाद्व्यावृत्तिः परिसंख्या । नियमोऽप्यस्मिन्दर्शने निरुक्तलक्षणाक्रान्तत्वात्परिसंख्यैव । पाक्षिकप्राप्तियुगपत्प्राप्तिरूपस्यावान्तरविशेषस्याविवक्षणात् । अत एव वैयाकरणानां मते परिसंख्यापि नियमशब्देनोच्यते । तथा हि - ' कृत्तद्धितसमासाश्च' इत्यत्र समासग्रहणं नियमार्थमिति हि तेषां सिद्धान्तः । तत्र हि. समासे पाक्षिक्याः प्रातिपदिकसंज्ञा [याः ] प्राप्तेरभावात्कथं नाम पराभिमतो नियम उपपद्यते । युगपद्धि समाससमासेतरपदसंघातयोः 'अर्थवत् - ' विकसितेत्यर्थः । प्रणाली मार्गः । यौवनोद्गमरूपा ॥ इति रसगङ्गाधरममप्रकाश परित्रतिप्रकरणम् ॥ प्राग्वदाह - अथेति । न्यूनतां निराचष्टे - नियमोऽपीति । अस्मिन्नलंकार - For Private And Personal Use Only

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533