Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 532
________________ Shri Mahavir Jain Aradhana Kendra ५१६ www. kobatirth.org काव्यमाला | Acharya Shri Kailassagarsuri Gyanmandir अथ सामान्यम् प्रयक्षविषयस्यापि वस्तुनो बलवत्सजातीयग्रहणकृतं तद्भिन्नत्वेन नाग्रहणं सामान्यम् । मीलिते तु निगूह्यमानवस्तु न प्रत्यक्षविषय इति न तत्रातिव्याप्तिः । उदाहरणम् ' यस्मिन्हिमानीनिकरावदाते चन्द्रांशुकैवल्यमिव प्रयाते । पुच्छाश्रयाभ्यां विकला इवाद्रौ चरन्ति राकासु चिरं चमर्यः ॥' अत्र चन्द्रिकान्तः पृथक्त्वेन हिमाचलचमरीपुच्छयोर दर्शनादुत्प्रेक्षोत्पत्तिरिति तस्यां सामान्यं गुणः । केचित्तु – “प्रागुक्तलक्षणे 'भिन्नत्वेनाग्रहणं' इत्यपहाय 'भिन्नजातीयत्वेनाग्रहणं' इति वक्तव्यम् । तेन व्यक्तिभेदग्रहेऽपि सामान्यमेवालकारः । यथा - 'स्तबकभरैर्ललिताभिश्वलिताभिर्मारुतैर्नृप लताभिः । वृतमुपवनमेवासीदरिमहिलानां महावनं भवतः ॥' अत्र महावनमिति महावनकार्यस्य निलयनस्य संपादनात् । तच्च तासां प्रत्यक्षेण त्वदीयैर्भटैर्लताभिः सह तत्तद्व्यक्तितया भिन्नत्वेन ग्रहेऽपि भिन्नजातीयत्वेनाग्रहणान्निष्पद्यते । पूर्वमते त्वत्रालंकारान्तरमभ्युपेयं | स्यात्" इत्याहुः । 1 ननु भेदाग्रह एव मीलितसामान्यतद्गुणसाधारण एकोऽलंकारोऽस्तु । किमलंकारत्रयेण । मीलिते तावत्प्रकृताकृतधर्मिगुणानां भेदाग्रह उपपादित एव । सामान्ये केषांचिगुणगुणिभेदाग्रहः, केषांचित्क्वचिदयं क्वचिजातिमात्र भेदाग्रहश्च । तद्रुणेऽपि रक्तगुणे रञ्जकगुणभेदाग्रहः । न चावान्तर भेदसच्चान्नैकालंकारत्वमुपपद्यत इति वाच्यम् । लुप्तोपमादितः पूर्णोपमादेः पृथगलंकारतापत्तेः । तस्माद्वेदाग्रहस्य त्रयो मीलितादयो प्राग्वदाह - अथेति । निलयनं गोपनम् । तासां निलयनं च । विच्छित्तिश्चम For Private And Personal Use Only

Loading...

Page Navigation
1 ... 530 531 532 533