Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
तु प्रागिदमुदाहृतमस्माभिः । अत एव तत्र कैमुतिकन्यायेनेत्युक्तम् । एवं च 'कमपरमवशं न विप्रकुर्युविभुमापि तं यदमी स्टशन्ति भावा', 'अवस्थेयं स्थाणोरपि भवति सर्वामरगुरोविधौ वक्रे मूर्ध्नि स्थितवात वयं के पुनरमी' इत्यादि सर्वस्वकता यदुदाहृतं तन्नातीव हृदयंगमम् । यत्तु'कैमुत्येनार्थसंसिद्धिः काव्यार्थापत्तिरिष्यते' इति कुवलयानन्दकृता अस्या लक्षणं निर्मितं तदसत् । कैमुतिकन्यायस्य न्यूनार्थविषयत्वेनाधिकार्थापत्तावव्याप्तेः । यथा
'तवाग्रे यदि दारिद्यं स्थितं भूप द्विजन्मनाम् ।
शनैः सवितुरप्यग्रे तमः स्थास्यत्यसंशयम् ॥' अत्र शनैःशब्दमहिम्ना राजाग्रे दारिद्यस्थित्यपेक्षया सूर्याग्रे तमोऽवस्थानं दुःशकमेवेत्यवगतमपि न्यायसाम्यादापाद्यते, न तु कैमुतिकन्यायेनेति ।
इति रसगङ्गाधरेऽर्थापत्तिप्रकरणम् । अथ विकल्पःविरुद्धयोः पाक्षिकी प्राप्तिर्विकल्पः ।
एकस्मिन्धर्मिणि स्वस्वप्रापकप्रमाणप्राप्तयोरत एव तुल्यबलयोविरुद्धयोविरुद्धत्वादेव युगपत्प्राप्तेरसंभवात्पाक्षिक्येव प्राप्तिः पर्यवसन्ना । अयं च समुच्चयस्य प्रतिपक्षभूतः । व्यतिरेक इवोपमायाः । अत्र च विकल्प्यमानयोरौपम्यमलंकारताबीजम् । तदादायैव चमत्कारस्योल्लासात् । अन्यथा तु विकल्पतामात्रम् । यथा 'जीवनं मरणं वास्तु नैव धर्म त्यजाम्यहम्' इत्यादौ । अत्र जीवनमरणयोनौपम्यस्य प्रतीतिः । उदाहरणम्__ प्राग्वदाह-अथेति । तत्र अर्थापत्त्यलंकारे । न तु कैमुतिकन्यायेनेति । अत्रेदं चिन्त्यते-तवाग्रे यदीत्यत्र वक्ष्यमाणसंभावना यद्यर्थातिशयोक्तिर्वालंकारः । न च यद्यर्थातिशयोक्तावापाद्यापादकयोर्विपरीतार्थविश्रान्तत्वम् । इह त्वापादकस्य सिद्धत्वादापायस्य संभाव्यमानत्वमिति विशेष इति वाच्यम् । न्यूनत्वाधिक्यादिभिरर्थापत्तिभेदस्य त्वया कल्पनवत्तस्या एव तथाविधभेदस्य कल्पने क्षत्यभावात् । न च कैमुत्येन सिद्धिरपि तद्भेद एवास्तु । प्राचामनुरोधेन भिन्नतयोक्तेः । [न च] कैमुत्यकृतश्चमत्कारोऽपि तद्भेदकताया एव साधकोऽस्त्विति वाच्यम् । तत्कृतचमत्कारस्यालंकारभेदजनकताया दुरपहवाच्चेति दिक् ।। इति रसगङ्गाधरममप्रकाशेऽर्थापत्तिप्रकरणम् ।। प्राग्वदाह-अथेति । सा च न शाब्दीत्याह-एकस्मिन्निति । [भज]नेषु त.
For Private And Personal Use Only

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533