Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 499
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः । ४८३ सूत्रं प्राप्तमिति परिसंख्या भवितुमर्हति । पूर्वतन्त्रे तु नियमपरिसंख्ययोभैदेन परिभाषणम् । यदाहुः 'विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्ते परिसंख्येति गीयते ॥ विधिः-'स्वर्गकामो यजेत' इत्यादिः । यागादेः प्रकारान्तरेणाप्राप्तेः । नियमः-ब्रीहीनवहान्त, समे देशे यजेत' इत्यादिः । पुरोडाशनिर्माणफलोपधायकतावच्छेदककोटिप्रविष्टाया वितुषतायाः संपादकत्वेनावहननस्य प्राप्तेर्नखविदलनसमवधानकालावृत्तित्वेन, यागाधिकरणतया समदेशप्राप्तेविषमदेशसमवधानकालावृत्तित्वेन च पाक्षिकत्वात् । परिसंख्या'इमामगृह्णन्रशनामृतस्येत्यश्वाभिधानीमादत्ते, पञ्च पञ्चनखा भक्ष्याः' इ. त्यादिः । रशनाग्रहणलिङ्गेनाश्वाभिधानी गर्दभाभिधान्योरादानस्य युगपत्प्राप्तत्वात् । इत्यलमप्रकृतचिन्तया । इयं च तावहिविधा-शुद्धा प्रश्नपूर्विका च । द्विविधाप्यार्थी शाब्दी चेति चतुर्विधा । यथा'सेवायां यदि साभिलाषमसि रे लक्ष्मीपतिः सेव्यतां चिन्तायामसि सस्टहं यदि चिरं चक्रायुधश्चिन्त्यताम् । आलापं यदि काङ्क्षसे मधुरिपोर्गाथा तदालप्यतां स्वापं वाञ्छास चेन्निरर्गलसुखे चेतः सखे सुप्यताम् ॥' अत्र यदिघटितवाक्यनिवेदितस्य रागप्राप्तस्य सेवादेः कर्मतायाः परमेश्वरे विषयान्तरे च प्राप्तत्वेन लोडर्थघटितवाक्यार्थवैयर्थ्यप्रसङ्गाद्विषयान्तरं न सेव्यतामित्यादिरूपा विषयान्तरे तत्तत्क्रियाकर्मत्वव्यारत्तिस्तात्पर्यविषयतया कल्पमानत्वादार्थी शुद्धा च । 'किं तीर्थ हरिपादपद्मभजनं किं रत्नमच्छा मतिः किं शास्त्रं श्रवणेन यस्य गलति द्वैतान्धकारोदयः । किं मित्रं सततोपकाररसिकं तत्त्वावबोधः सखे कः शत्रुर्वेद खेददानकुशलो दुर्वासनासंचयः ॥' शास्त्रे । पूर्वतन्त्रे पूर्वमीमांसायाम् । यदाहुातिककाराः । द्वितीये आह-यागेति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533