Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
इत्यत्रापि । नापि सारः । उत्तरोत्तरस्योत्कर्षापकर्षयोरभावात् । तस्मादेवमादौ शुद्धक्रमालंकारोऽतिरिक्त इत्यप्याहुः । इहान्यदप्यवधेयम्यत्राधाराधेयतत्संबन्धक्रमेषु क्वचिदपि कविकल्पनापेक्षा तत्रैवायमलंकारः। यत्र तु सर्वांशे लोकसिद्धत्वं न तत्र कश्चिदलंकारः । अत एक 'श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः पद्भ्यां मुक्तास्तरलगतयः संश्रिता लोचनाभ्याम्' इति काव्यप्रकाशलता, 'प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानाम्' इति सर्वस्वकृता च निदशितम् । अत्रोभयत्राप्याधारभेदाद्भिन्न आधेयः कविना एकताध्यवसानेनैकीकृतः । अस्मद्दत्तोदाहरणेषु तु क्रमोऽपि कल्पितः । नहि ब्रह्मलोकस्थया देवतया पयोधिस्थया सुधया च वाचो वाङ्माधुर्यस्य चाभेदो लोकसिद्धस्तादृशक्रमो वा । एवं स्थिते 'अधुना पुलिनं तत्र यत्र स्रोतः पुराभवत्' इति कुवलयानन्दगतमुदाहरणं 'यत्र पूर्व घटस्तत्राधुना पटः' इति वाक्यवल्लौकिकोक्तिमात्रमित्यनुदाहार्यमेव । .
इति रसगङ्गाधरे पर्यायप्रकरणम् । अथ परिवृत्तिःपरकीययत्किचिद्वस्त्वादानविशिष्टं परस्मै स्वकीययत्किचिद्वस्तुसमर्पणं परिवृत्तिः । __ क्रय इति यावत् । सा च तावद्विविधा-समपरिवृत्तिविषमपरिवृत्तिश्चेति । समपरिवृत्तिरपि द्विविधा–उत्तमरुत्तमानां न्यूनैयूनानां चेति । विषमपरिवृत्तिरपि तथा-उत्तमैन्यूनानां न्यूनरुत्तमानां चेति । क्रमेणोदाहरणानि
'अङ्गानि दत्त्वा हेमाङ्गि प्राणान्क्रीणासि चेन्नृणाम् ।
युक्तमतन्न तु पुनर्लोचनाम्बुरुहद्वयम् ॥ अत्र पूर्वार्ध एव समपरिवृत्तिः, उत्तरार्धे तु विषमैव । त्रापि नोक्तरीत्या पर्याय इति शेषः । लौकिकोक्तिमात्रमिति । अत्रेदं चिन्त्यम् - गभीरजलस्य स्रोतस्त्वेनाल्पजलविद्यमानतायां सुशकगमनत्वेन कविना पुलिनत्वारोपे उदाहरणत्वं सम्यगेव ।। इति रसगङ्गाधरममप्रकाशे पर्यायप्रकरणम् ।। प्राग्वदाह- अथेति । तथा द्विधा । बिम्बफलं तत्सदृशम् । प्रविकचेति । प्र
For Private And Personal Use Only

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533