Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७८
काव्यमाला ।
स्मादन्वयिसमसंख्यपदार्थज्ञानस्य यथासंख्यान्वयवोधत्वं कार्यतावच्छेदकं वाच्यम् । एवं च 'कीर्तिप्रतापौ' इत्यत्र च यथाश्रुतानां यथासंख्यान्वयबोधो बाधनिश्चयपराहत इति मुख्यार्थहतिसद्भावात्क्रमभङ्गस्य दोषत्वसाम्राज्यम् । नन्वन्वयिसमसंख्यपदार्थानां यदि यथासंख्यान्वयबोधो व्युत्पत्तिसिद्धस्तदा 'यथासंख्यमनुदेशः समानाम्' इति सूत्रं व्यर्थं स्यात् । तदुदाहरणेषु 'लोमादिपामादिपिच्छादिभ्यः शनेलचः' इत्यादिषु लौकिकसामग्रीवलादेव यथासंख्यान्वयबोधोपपत्तेोग्यतामात्रबलात् । तथा बोघोपपादकमते तु शास्त्रमात्रचक्षुप्कैः प्रकृतिविशेषप्रत्ययविशेषसंवन्धरूपाया योग्यताया अज्ञानात्तेषां यथासंख्यान्वयबोधार्थ 'यथासंख्यं' इति सूत्रम् इति चेत्, न । ममापि प्रागुक्तव्युत्पत्तिरहितानां तादशवोधार्थ सूत्रसार्थक्यात्" इत्याहुः । इदं तु बोध्यम्-यथासंख्यान्वयबोधो यथातथास्तु नाम । नात्रागृह्णीमः । यथासंख्यमलंकारपदवीमेव तावत्कथमारोहूं प्रभवतीति तु विचारणीयम् । नास्मिल्लोकसिद्ध कविप्रतिभानिर्मितत्वस्यालंकारताजीवातोलेशतोऽप्युपलब्धिरस्ति । येनालंकारव्यपदेशो मनागपि स्थाने स्यात् । अतोऽपक्रमत्वरूपदोपाभाव एव यथासंख्यम् । एवं चोटमतानुयायिनामुक्तयः कूटकार्षापणवदरमणीया एव । एतेन यथासंख्यमेव क्रमालंकारसंज्ञया व्यवहरतो वामनस्यापि गिरो व्याख्याताः इति तु नव्याः ।
इति रसगङ्गाधरे यथासंख्यप्रकरणम् ।
अथ पर्यायःक्रमेणानेकाधिकरणकमेकमाधेयमेकः पर्यायः । क्रमेणानेकाधेयकमेकमधिकरणमपरः।
स्थाने युक्तः । नव्या इति । वस्तुतस्तु यथासंग्ख्यसूत्रबलात्पाणिनीयप्रयोगे पाष्टिकतयान्वयबोधे द्वन्द्वादेः साधुत्वेऽपि नान्यत्र साधुत्वम् । किं तु समदितान्वयवोधमात्र एवेति तदभिप्रायकास्ते प्रयोगा असाधव एव । अलंकारस्तु द्वितीयरीत्या व्यस्ते चरितार्थ इति बोध्यम् ॥ इति रसगङ्गाधरमर्मप्रकाशे यथासंख्यप्रकरणम् ।।
For Private And Personal Use Only

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533