________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri yanmandir
'३.सं.' स्ताः सन्तुनमः । इति तत्र नमस्कुर्यात्। तारत्रयं सर्व त्रयोज्यं । ऐं ह्रीं श्रीं षोडशदलपद्मायनमः । इतिलिंगे स्वाधिष्ठान नाम के वा मार्त्तव्या । हीं श्री अंका माकर्षणी नित्याक ला देवी श्रीपादुकां पूजयामि ३ आंबु ध्याकर्षणी नित्याक ला देवी इं अहंकाराकर्ष णी नित्या कलादेवी ०३ ईशब्दाकर्षणिनित्याकला देवी ३स्य कर्षणीनि त्या कला देवी ३ जंरूपार्क र्षणी नित्या कला देवी ३ हरसा कर्षणी नित्याकला देवी ३ गंधाकषणी नित्याकला देवी ३ल्टंचिज्ञाकर्षणी नित्याकलादेवी ३ ल्टंधै । ||र्या कर्षणी नित्याकला देवी ३ संस्ट त्या कर्षणी नित्या कला देवी ३ सें नामाकर्षणी नित्या कला देवी ३ ओं बीजा कर्षणी नित्याक ला देवी ३ औं आत्माकर्षणी नित्या कला देवी ३ अं अनाकर्षणानित्या केला देवी० अशरीराकर्षणी नित देवीश्री पा दुकां पूजयामि एताः रक्तवर्णाः पाशांकुशधारिणी यत्वास्वाधिष्ठाने बामा वर्त्तक्रमेणन्य सेतु से हीं थी में कीं सौः त्रिपुरेश्व री नित्या श्री पादुकां पूजयामि । इति च केशींमध्ये विन्यस्य । ऐं ह्रीं श्रीं द्रीं दावि णाम द्रायै नमः । इनिद्राविणी मुद्रां प्रदर्श्य ३ स लाः गुप्ततर योगिन्यः । सर्वा शा पूर के च केस मुद्रा इत्यादिन्यस्ताः संतुनमः इतिनमस्कुर्यात् । तारत्रयं सर्व त्रयोज्यं । पुनः प्रथमचतुर से ऐं ह्रीं श्रीं प्रथम चतुरस्त रेखायै नमः । इतिमूला धारेव्यापकतया विन्यस्य । ऐं ही श्रीदां संर्वसं सोभिणी मुद्रा रामः | शक्तिः। श्री पादुका पूजयामि । ऐं ह्रीं श्रीं हीं स र्व विद्राविणीमुद्राशक्ति क्लीं सर्वाकर्षणी मुद्राशक्ति ३ लूं सर्ववशंकरीमुद्रा
For Private And Personal