Book Title: Prapanchasara Sangraha
Author(s): Giryanendra Saraswati
Publisher: Giryanendra Saraswati

View full book text
Previous | Next

Page 731
________________ ShyMahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsunfyanmandir | विलंबनात्।। रुग्णाः प्रलपनैर्जापाद्न्यमन्त्रैःसहाविलाः। उपेसानास्पयाजा पाट्टैषम्यादवमानिताः॥ पंचविंशति रुद्दिष्टादो पास्तान्शमयेगुरुः॥पुनःअमलो मेनजपेअन लोमे ने उक्तेनप्रकारेण षडंगानि। प्रतिलोमजअनलो मोक्तवर्णसंख्ययाप्रतिलोमेनपांगानिपुनःप्रतिलोम विधानेषुआवरण पूजादिक मपिपातिलाम्येन कर्तव्य तिलोमजपादिकंपसंख्मुखेनकर्तव्यम्।।उभयविषजपा दे नक्षत्रवारा दि नियमश्वमूलेग्रंथेउक्तः।।स्तत्सर्वकल्पा नरेग्युतंजपसंख्याग्नेयास्त्र पदलादितिकथम्।।मत्रवर्णसहस्राणिज पेन्मन्नं विणलपीः आग्नेयास्वमिदं पोक्तं विलोमाभिहिहिनोमनः॥प्रतिलोमकमादस्पेषडंगानिपकल्सयेत्॥ वर्णन्यास्पदन्यासौविद्यासति लोमतः।। ध्यानभेदान्विजानीया दुर्वा देशान्यचान्यथा।पूर्ववज्जपक्लप्तिःस्पाजदयापूर्वसंख्ययो।पंचग से सुकेनचरुणातस्यसिद्धये॥अर्चनंपूर्ववकूर्याक्तीस्तप्रतिलोमतः। सर्ववदेशिक कर्यानायच्यादिग गंजपम्।।क्रूरकर्माणिकतिप्रतिलोमविधानतः॥शक्तिकंपौष्टिकंकर्म कर्त्तव्यमनुलोमतः अष्टानापा दानांविलोममिति॥ग्न्याधःपंचासरःपादोज्ञेयोन्दानेंदियायात्मकः॥धुमाधोन्यःपंचवर्णःसरतःकमेंद्रियात्मा कः॥चाद्यरूटतीयःपंचार्णपंचभूतमयस्ततः।।आद्यःस सासरः पादःश्वतधातुरूपकः।।दःपूर्व:पंचमः For Private And Personal

Loading...

Page Navigation
1 ... 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755