Book Title: Prapanchasara Sangraha
Author(s): Giryanendra Saraswati
Publisher: Giryanendra Saraswati
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दुर्गाकालीय यकमात्॥षङ्कर्मदेवताःोकाःकर्मादौताःप्रपूजयेत्॥ईशचंदेदनिऋतिवायरम्नीनांदिशोमतामा सूर्योदयं समारभ्यपटिकादशकंक्रमात्॥कतवःस्पर्वसंतापाअहोरात्रंदिनेदिनेविसंतग्रीपवर्षाणिशरहेमंतशैशिराः।। हेमंतःशांनि केपोक्तोवसंतोवश्यकर्मणिशैशीरसंभनेजेयोविदेषेनीभरितः॥पारबाटनेज्ञेपाशरन्मारणकर्मणि। पद्माख्यस्वस्तिकंभूयोविकटंककटंपनीवजंभद्र कमित्याहण्सनानिमनीषिणः षष्मद्राःकमतोज्ञेयापपाशग दाव्हयान्।मुशलाशनिखगाख्याणंतिकादिष्कर्मसु॥जलंशांतिविषीरसंवश्येइनिहरुदीरितासंभनेरथिवी शस्ता विषेव्योमकीर्तितं उच्चाटनेस्मतोबायुर्मे तोम्निरिणेतनः।नतहिभूतयेसम्पकतनम्मंजलसंयनातनक विधातयंमंत्रिणानिशितात्मनाशीतांशुसलिलसोणीव्योमवायुहविर्भजाम्॥नर्णास्वर्यत्रबीजानिषटूर्मसयथाक मम्॥ग्रथनंचविदर्भश्वसंपटोरोधनंतथा॥योगःपल्लवइत्येतेविन्यासा:पटसुकर्मसुमन्त्राणांतान कान्नामवर्णा न्यथाक्रमाग्रथनंतरिजानीयाय शस्तंणंति कर्मणि| मंत्राइंडमध्यसंसाध्यनामासरंलिखेत्॥विदर्भएपविजे योमं त्रिनिर्वश्यकर्मणि|आरावनेचमन्त्रस्पानाम्नोसोसंपुटःस्मतः॥ससपस्तंभनेरास्तइफक्तोमत्रवेदिभिः।ना|| यामाचतमप्येषमत्रासादोधनमतम्॥विद्वेषण विधानेषप्रशस्तमिदमीरितमन्नस्सातेभवेनामयोगःप्रोचाटने
For Private And Personal

Page Navigation
1 ... 747 748 749 750 751 752 753 754 755