Book Title: Prapanchasara Sangraha
Author(s): Giryanendra Saraswati
Publisher: Giryanendra Saraswati

View full book text
Previous | Next

Page 750
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्र.सं. नतः। तेनाम्लो भवेन्मन्त्रः पल्ल वोमारणेमतः॥ सितस्त पीतमिश्रकस्म धूमाः प्रकीर्तिताः । वर्णतोमं स्त्रोत है २२४॥ वताः षट्सु कर्मसु ॥ यं त्राणांले स्वनद्रव्यंचंदनं रोचानानि शा॥ मह धूमश्चि तांगारोमारणेषु विधानि च ॥ से नाग्मिले पिंडानि धतूर कर सस्ततः॥गृह धूमस्त्रिकटुकं विषाष्टक मुदीरितम् ॥ देवता कालमुद्रादीन सम्यक् ज्ञाला विचक्षणः ॥ षटुर्माणिप्रयूं। जीतमथोक्तफलसिद्धये ॥ ॥ अथकल्पांतूगेकप्रकारेणत्रिष्टुभः प्रयोग विशे पोलिख्य | ते ॥ अपामार्ग समिद्रिस्त जुहुयादयुन त्रयम् ॥ विनश्यं त्याशुकश्माड वेताला घांग हास्तथा ॥ ज्वरादि कास्तथागे गाविनश्यंतिन संशयः। प्रयोगांतरम्॥ जुहुया निंबपत्रैस्त तिलतैलाभिपूरितैः। समिद्धिर्वायुतंमत्री शत्रोविद्वे षणं भवेत् ॥ प्रयोगांतरं ॥ खा दिराणां समिल्ल समुच्चाटनकरं भवेत् ॥ प्रयोगांतरं ॥ हे शांत रंग च्छति योर्थ कामी तस्यै वनाम्ना जुहुयादुतेन ॥ अष्टाधिकंसप्प्र दिवस हांसी समाग इतिसोति दूरात् ॥ तत्र तस्यैवनाम्नोत्तिसाध्यस्यना नाम युक्तेन मन्त्रेणेत्यर्थः।। प्रयोगा || रक्त का र्पासिषुष्याणि मंत्रेणा नैन होमयेत् ॥ रक्त चंदनमिश्राणि लोक व श्यमिति रतम् ॥ रक्त कार्पास संवर्ति ॥ [ प्रयोगा । इस्य चाग्रतोगत्वामन्त्र मष्टशनं जपेत् ॥ सद्यः स्पातिमवाप्रोतिदीप्रवन्हि। रिबांबुना ॥ प्र योगा । दूर्वाग लूचि कां वापि आम्रपर्ण दलानिवात्रिमध्वक्तानि जुहुया सहस्रं ज्वरशांतये।। पर्णपला For Private And Personal

Loading...

Page Navigation
1 ... 748 749 750 751 752 753 754 755