Book Title: Prapanchasara Sangraha
Author(s): Giryanendra Saraswati
Publisher: Giryanendra Saraswati

View full book text
Previous | Next

Page 737
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir रिः रिपंपावयंतीध्यायेत्॥तयाधावमा रियायेत्॥एवंरूपेणध्याबाजातवेदोमन्त्रजखाजलमादिसमंजलेक्षि पेत्।राचारनं भवति।प्रयोगांतरंगकलास्वडिलमंगणे भव वतींन्यासक्रमादर्चये पाये पतरंधसाचविकिरेती मचीनियांबलिंगअप्लामन्त्रममंचरोगसहितान्रुत्सानिरुतासांतानभूतपिशोचवैरिवि हितान खानसी । नाशयेत्।अयमर्थः।असरन्यासस्था नेनन्यायेनैवरात्रौगंपायैःसमभ्यर्चपायमे नवलिंच दत्वापुनस्तविकटे स्थिलाजपेत्। तस्मादोगरत्याभूतपिशाच वैरिविहिता पीडानस्पति॥प्रयोगांना कसमरसाललितलोणैर्वात णवद नोजुहोतासंध्यासुामन्त्रार्णसंख्यमग्नेस्कोनदावयेदरीनचिरातकुसुमरसमान लोणंउयुवारुणवदनःप विमुख इत्यर्थःमन्यार्णसंख्यं चतुश्चत्वारिंशत्सख्यम्॥एवंहुतेशवनचाटयति॥प्रयोगांतारादेवतंद।। लैरथरुर्विनिपापपांचगव्यमापसरतेनतेनजुहयादष्टसहलसमेतंसंपातम्॥पाशितसंपातस्पस्याईसा। सर्वथैवसाध्यस्य॥ प्रांगणमंदिरयोरपि निख नेद्वारेचशिष्टसंपातं। तत्यानश्यतितस्मिन्वीसितेन ग्रहा दयोभीत्या। कर्तारमेव कपितारुत्यासर्वात्मनाशयति।अयमर्थः॥पंचगव्येचरुंसंपाद्याज्ययुक्तेनतेनच रुणाष्टोतरसहसंजुहुयात्॥संपातंचगहीत्वासाध्यंप्राशयेत्॥द्वारेचांगणेचअंतःपुरेचनिखनेते For Private And Personal

Loading...

Page Navigation
1 ... 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755