Book Title: Prapanchasara Sangraha
Author(s): Giryanendra Saraswati
Publisher: Giryanendra Saraswati

View full book text
Previous | Next

Page 739
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir स्तश्रवणमप्यामुपाजापसे कर्मकर्वीताद्वादशहस्तसरयंप्रजपोगायत्रमपियथाप्रोक्तम्॥मध्यंचमूलमनु नानदायुधै रष्टदिसुचक्रायैः सकपालांतैःएयगपिसंस्थापनकर्मनिगदितं विधिवत्॥तास्ताश्वदेवताअपिपरिपूज्यय था कमेणमचितमः कुर्याइलिदिनग्रहकरणेभ्योलोकपालराशिभ्यःमयमर्थः।यहरक्षणार्थचेस्रस्थंसिकताःपर रक्षणार्थ चेनआडकंचतुःप्रस्थंसिकताः विषयसीमारक्षणार्थचेत्पट प्रमाणंद्रोणप्रमाणसिकताःरवंसंपापुम ग्रहस्पवापरस्पवासीमायावाराष्टदिसमध्येचनवकंजानिविधायमेषसिंहधानरियायुक्तमासतिपिनसत्रवा। रयत दिनेषुसिकताउतपरिभाणेननवपासंपाद्यतेषकंजेषसंस्थाप्यादादशमहलंगायच्याभिमंत्रितासिक ताःक्रमेणजपेत्॥पनमध्यकंउस्थ सिकवायांमूलदेवताप्राणप्रतिष्ठांविधाय।अन्येषकंडेषमनमानो कचकादायघसप्तकस्यप्राणप्रतिष्ठांच तत्रअष्ट वायुपतर्जनीस्थानेकपालायुपस्यप्राणप्रतिष्चक्रमेणरु दायुनर्मध्यकॅडस्थित सिकतास्थितांदेवतामूलमन्त्रेणसंपुज्याएकंजस्थिताअध्यायुधदेवतानकायन महत्यादि भिस्तत्तमंचैः कर्मणपरिपूज्याः॥पनसत्रतत्रयस्मिन्दिनेकऐतितदिननसत्र देवतायैचनवय ॥हतहिनकरणलोकपाल बादशशिभ्यः बलिंदयात्॥असतेचिरुमिरिचलतेभषिकतरंरक्षाकर|| For Private And Personal

Loading...

Page Navigation
1 ... 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755