Book Title: Prapanchasara Sangraha
Author(s): Giryanendra Saraswati
Publisher: Giryanendra Saraswati

View full book text
Previous | Next

Page 711
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir यमर्थः। गुरुःसम्यगासनेउपविश्य पूर्वादीन्सवंद्यसुदर्शनततालत्रयदिग्बंधनाग्निपाकाराविधायपपावेनपा णायामरुत्वापूर्वोक्तप्रकारेणमूलमन्त्रंन्यासंरुत्वांगष्यादीवरुवाजलासुदर्शनास्त्रंमन्त्रेणकुंभसंपोस्यसंशो व्यपरतःवस्तिकमंडलेचान्यादिपरि कीर्णेनिधाय तस्मिनगंपपुष्पाक्षतादीनपणवेननिसिप्पकलादिचतुर्नव तिदेवतावाहनपूर्वकंशुद्धोदकैर्मूलमन्त्रजपपूर्वकंतंकुंभपरिपूर्ववस्त्रेणसंवेश्यचूतादिस्तवकान्तन्मुखे निधा यहाबारमूलमन्तत्स्टष्टाजपेत्॥पुनःसुदर्शनेनतंकं संरक्ष्यतथैवपूजोपकरणात्मानचेसंरक्ष्यपुनः भालोदरहृद्गलकूपतलेवामेतरपार्श्वभुजादिगलेवामत्रपटष्ठककुत्सतभामूर्धन्यपिइत्येवमुक्तस्थानेसशरी|| रिकेशवादिद्वादशनामभिर्जलगंपैःसमाम्प→पुनःस्वमूर्षिवासदेवजलगंपैःसमर्चयेत्।इतिपुनःतस्मिकै भेन्चै || एणवपीठसंपूज्यपंचामतमूर्तिसपरिवाशंसमावाह्यांगन्यासा दीन्विधायपीतवर्णस्वरूपंदेवध्यालामा दिभूषणांतमूलंदेवतायाःस्नानादिभूषणांतंआवरण देवतानामपचारान्दतापनःसर्वतलगंधादिभिःसमर्च यित्॥थमंकशुवादिद्वादशनामाभिर्देवस्पोर्ध्वपंद्रस्थानेषसमर्चयेत्॥वासुदेवायनमतिमूर्धिसमर्चयेत्। विजयंत्यमालायैनमश्रीवत्सायनमः कौस्तभायनमःरत्यतान्देवसततत्स्थानेषजरुःकंगदिषसमयला For Private And Personal

Loading...

Page Navigation
1 ... 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755