Book Title: Prapanchasara Sangraha
Author(s): Giryanendra Saraswati
Publisher: Giryanendra Saraswati
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri G
असं|मरातीयतःशिरा निदहातिवेदःशिरवासनःपर्षदतिकवचीदुर्गाणिविश्वानावेव नेत्रंसिंधुंदुरिताग्निः अस्त्र ३६३ अथासरंन्यासः॥अंगुष्ठ गुल्फजंघासुजानूरुकटिगृह्मोसनाभिहदयोरोज पार्थयुक्टर केषुच॥स्कंध
योरुभयोर्मध्येवागुमूलोपबाहुषु॥प्रकूपरप्रकोष्ठमणिबंधतलपच॥मुखनासासिकंठेषमतमस्तिष्फमूर्षसुवि। न्यसेदारान्मन्बीक्रमामन्त्रसमुद्भवान्। पदस्पांसःशिखाललाटहर्णयुग्मोष्ठरसनासुच॥सकंटबाहहस लक्षिकदिग ह्योरुजानपापाचरणयोस्पेसदानित्रिष्टभासुधीः॥ध्यानम्॥उद्दियुकरालाकुलहरिगलसं स्थारिशंखासिखे टेस्लायत्रिशलानरियणभपदातर्जनीचांदधाना॥चर्मासिद्धूर्णदोभिःप्रहरणनिपुणामि। ताकन्यकाकामिः। दपाकाानपीष्टांत्रिनयनलसिताचापिकात्यायनीवः॥जातवेदेसे त्यादिमन्त्राअभीए | ||फलपधानमंत्रः॥विशेषतोरसावधानश्च॥ पंचगयैवोपासप्तमेपटलेमाटकानेपोकवर्गोषधीकथिज लैपिशोर्मू वेणवासीरेण वाजलनैववादीक्षाकलशंसंपूर्यसमर्चयेत्॥अथपूजार्थ पीठविधानमुच्यते॥पूर्व भुवनेशीअथवाईनीजबिलिख्यतदंत दीप्तकस्यनामसलियतहहिर्नवमेपरलेभवनेशीविधानोक्तषणिनिः तयंविलिख्यतकोणेषसः इतिवर्णविलिखेत्॥ बहिरष्टदलंपद्मविलियतस्मिन्मंज लेनवशक्तिभिर्यजेन २६१
For Private And Personal

Page Navigation
1 ... 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755