Book Title: Prapanchasara Sangraha
Author(s): Giryanendra Saraswati
Publisher: Giryanendra Saraswati
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. लोचनांजनजपाच्छा भैमुखैरिदंमदलोपन्मुकुटांगसंगत चतुर्विंशांर्णचित्रा तनः। अं भजेर ट्रायोगणक पाला ३६१ ||ख्येच पाशांकुशेशभी दधीनी भवेद्भवदोंष्टोत्तारणी तारणी ॥ गुण इति विशलम् ॥ एवं प्यावा निवास व्याहती भ्यः अस्य गायत्री शिरश्वत्रिवारमभ्यस्य पुनर्व्वा हनि त्रयमु तां गायत्रीं यथा शक्तिसमभ्यसेत् ॥ नित्यशः अयता ये पीठ विधानमुच्यते ॥ शब्याविः साध्यमिद्रनिल निर्ऋनिग की जाभि बद्धं पुरेग्नेस्त को गोल्लासमा हरिहरविल सइंजमेभिः समायैः। वर्णिश्वावेष्टितं तत्रिगु मिति विख्यातमेतड़ियंत्र स्थादाय यं ववश्यं धनकरममिल श्री पदं कीर्ति दं च ॥ इतिप्राक् न वमेपट ले भ वने शी विधाने उक्तम् ॥ अस्मिन् प्रिगुणितयं सौर पीठं प्राकू चतुर्दश टले पूर्वोक्तक्रमे णसमर्चयेत् । अस्मिन् सौर पीठे गाय श्री मूर्ति स मावा ह्यसम ययेत् ॥ गायत्र्यै ॥ सावित्र्यै ॥ सरख | त्यै ।। इतिप्राग्र सोवा यदि सुपुनर्ब्रह्मणेविष्म वेरुद्राय इति वन्हि वारुणे शम र्चयेत् ॥ इति प्रथमा वृत्तिः । पुनः आ दिव्या येतिमध्ये। रवयेभान वे भारक राय सूर्यय इति दिसु उषायेप्रजाये - प्रभायै० सं ध्यायै • इति विदि सुद्वितीया वृत्तिः ॥ अग्न्यादिषु अंगैर्द्वितीयांट निरितिमंत्र को रौ ॥ प्रल्हा दिन्यै • प्रभायै • नित्यायै • विश्वरायै • विलासिन्यै० रामः प्रमात्र त्यै •जयायै • शांतायै • इति त्यती या वृत्तिः कांताय• दुर्गायै • सरस्वत्यै० विद्युदुपायें. विशालायै०ई शायै० व्या ३६१
For Private And Personal

Page Navigation
1 ... 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755