Book Title: Prapanchasara Sangraha
Author(s): Giryanendra Saraswati
Publisher: Giryanendra Saraswati
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. लादिशां तिर्भवति ॥ प्रयोगां• ॥ साध्याख्यागर्भमेनं लिखतुशिखिपुरे कर्णिकायांपडलं बाह्यस्त्रि संगमन्नान्दलम ३५८ न परितो मन्त्र वर्णान्विभज्य ॥ भूयोवः कादिया दी स्त्रि पुळ विषु कुगे हास के नारसिहं तस्मिका ययथावत्कलश विधि रखं सर्वरक्षा करः स्यात् ॥ अयमर्थः॥ त्रिकोणंविलिख्य तदनश्चिंतामणि वीजं साध्य नामगर्भलिखे त् ॥ पुनर्बहिः। षोणंविलिख्यष कोणेष्वंगमं त्रा न्वि लिख्य बहिरट दुलंविलिख्य तेषद लेषु चिंतामणिमन्त्र स्वाष्टौ वर्णान्पूजावि धानोतन्विलिख्यपुनर्वत्तत्रयंविलिख्य स्वरैः प्रथमंवेष्टयेत् । कादिभिर्हि ती पं वेष्टयेत् । यादिभिस्ट तीयं वेष्टये । न्। पुनश्वतुर संविलिख्यत कोणेषु न्ट सिद्धबीजं लिखेत् इति प्रयोगांतरम् ॥ बेलिख्या। त्कताभिः परिदत मनल बासयुग्मेन वन्हि खोत कोणेन वाह्यस्तदनु सविटविवेन का वर्ण भाजा । तद्वाह्य क्ष्मा पुराभ्यां लिखि तन्ट हरियुकाकाभ्यां तदेतद्यच्चर सकस्याग्रह भयविषम स्पेऽजुर्व्याट्रि रोगान् ॥ अयमर्थः।। ष द्वोर्णविलिख्यत । कर्णिकार्याठ इनिविलिख्य तन्मध्येचिंतामणिमणिमन्त्रं स्वरैद्वा दतं विलिख्यष कोणेष्वन लवीजै विलिख्य वा परत्तंविलिख्यकादिद्भिर्वेष्टयेत्। पुनः चतुरस्त्र द्वयं विलिख्य तत्कोणेषु न्ट सिद्धं बीजंलिखे दि ति ॥ प्रयोगांत्तरम्॥ रामः विद्वेदे कशा वोर्विलिखतुमणि मे नंससाध्यं तदखि वग्न्यादीन् व्यंजनार्णा न्सरयुगलम बोसंधित रोग यावत्॥ ३५
For Private And Personal

Page Navigation
1 ... 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755