Book Title: Prapanchasara Sangraha
Author(s): Giryanendra Saraswati
Publisher: Giryanendra Saraswati

View full book text
Previous | Next

Page 701
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsu Gyanmandir रा र्तितस्मिन्सीर से मावा ह्यप्रागुक्त विधानेना वरणैः सहसमर्चयेदिति । एवमथकथयामिसमासादित्यादिग्रंथा नामर्थयुक्तः । धन्वतरिं प्रसनं पुष्पैरा ध्यसंस्थितं सीरे । एवंध्या वाप्रजपेन्मत्रं कूर्चेन साधुसंस्पृश्य इति ॥ धन्वंतरि ||मित्यादिग्रंथस्यायनमर्थः ॥ इत्यमुक्तप्रकारेणधन्वं तरिसमभ्यर्च्य तस्मिन् क्षीरे कू चग्रसंस्थाप्यत कूर्च एवं बहुभिब्री ह्मणैः स्टष्ट्राव स्य मामेन ध्यामनध्यात्वा धन्वंरिमन्नं यथाशक्ति कार्य गौर वा नुसारेणच जपेत् ॥ इति ध्यानमुच्यते ॥ पयोधर्मध्यस्थंद शरतभुजाड विलसत् घटौ घास्यानिर्यत्सु विमल सुधासार सलिलैः॥ सदा स्त्रातंसा ध्यंसुरुचिरमु मंचिंत्यजपता भवेदायुदीर्घ दुरि त विषरोगविरहितम् ॥ एवंध्यानं पुनरेवंय जे हिना दौ दिन मध्ये य्येवमेवसायं || चप्रजपेत्री कालभेवंरक्षां कुर्यास्त या स्त्रमंत्रेण । अपरेद्युरथम थित्वाप्रातः संग्टह्य साधुनवनीतुम् ॥ आलिख्ययं नमस्मिन्प्रजेष्णमन्त्रसमाहूय साध्यं तम्मैद्यात् । अभक्षयेपित्सु धातु ध्या॥ साध्यस्य नाभिदेशेस्टष्ट्रामंन्त्र जपेत्। गुरुःसम्यगष्टोत्तरशतं सख्या र क्षां कुर्यात् ॥ ततोत्रमन्त्रेणएवंत्र पंचस प्रद्वादशदिवसानि बाजपे इक्क्याइति ॥ एवंय जेहिनादौ इसादियजे दिसं तानाग्रंथा नामयमर्थः । एमुक्तप्रकारेणतस्मिन्सीरेधन्वंतरि ध्यात्वा प्रजय त्रिकालमप्यै वतत्रैव संपूज्य । पूजानं तसं ब्राह्मणैः कूर्चाग्रंस्टा धन्वंतरि मन्त्र कार्यगौरवे न यथाशक्ति जपेत् । For Private And Personal

Loading...

Page Navigation
1 ... 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755