Book Title: Prapanchasara Sangraha
Author(s): Giryanendra Saraswati
Publisher: Giryanendra Saraswati
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| अष्टोत्तरं दश शतंमन वर्यमे नंजप्यादिशुद्धचरितः सरोगशांत्यै ॥ अस्या थपौर्णमास्यांचं दमं जलमध्यस्थधन्तं तरिं पूर्वो क्यानन ध्यात्वा अष्टोत्तर सहस्रं धन्वंतरि मन्त्रं नियमस्यो जपेत् इति ॥ प्रयोगांतरम्॥ यश्वाविचि स्वनिजमूर्ध्निमनोहरां गम् ।। दोई इस तघटवगलत्त चांई ॥ स्वात्मांगयष्टिमनवापरिषिच्यमानं ध्यात्वाजपेदु परि रोग विश्वा दिशां त्यै ॥ अ स्यार्थः। साधकः स्वमूर्धिउक्तविशेषणविशिष्टं धन्वंतरि ध्यात्वा तद्यत्तघटस्य सुधायासाधकस्य स्वस्वात्मानं परि षिच्यमानं ध्यात्वा टोत्तरसहस्रं जपेदिति ।। अस्थम कास्य फलमाह ॥ एवंजपाद्वा हवनादिभिर्वाधन्वीत रिंयो भजतेन रोसौ रोगैर्विमुक्तश्विर कालमस्मिन्विहृत्यचां तपेरमेतिधाम ॥ इतिमन्त्रसा रोक्तं धन्वंतरि विधानं समाप्तम् ॥ अथ धन्वंतरिमन्त्र प्रसंगात् द्रोगनिवृत्ति फलप्रदसामान्यात्कल्मांतरी कश्रीपंचाम्टतमन्त्रोपिलिख्यते ॥ रोग नाश्नऋषिः पंक्ति छंद : अग्टतात्माम हा विश्सुर्दे बता हरये हत् अम्टताय शिरः अनंताय शिखा हरयेक बचं अम्रताय ने अनं नायअस्त्र ॐ अं अच्युताय नमः ॐ सं अनंताय नमः ॐ अम्टतायनमः ॐ गोविंदाय नमः ॐ नंविरल वेनमः र् तिपंचाम्टतमन्त्रः॥ पंचलसंजपेत् ॥ रोगनिर तिमोक्षप्रधानो मन्त्रः ॥ अथास्पन्यास उच्यते ॥ प्राङ्मुखउपविश्य गर्वादीन्स वंद्य सौमित्यनेनन्द सिहं बीजेन दिग्बंधनं रुत्वा व मिन्यनेन सलिल बी जे नरे चकं रुत्वा । ठमि स्पेने ।
मत
For Private And Personal

Page Navigation
1 ... 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755