Book Title: Prapanchasara Sangraha
Author(s): Giryanendra Saraswati
Publisher: Giryanendra Saraswati
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. पद्येन चामा परेणपरमाम्य तप भाजा ॥ संपूरयन् वसुरमुष्य ततो वितन्वन् । तामरस्य मभिषेचयताप था ३५२ वत् । क्षांतरां तैर गैरभिपूर्णतनुः त्रिरुक्तमन्त्रां तैः इति तंत्र समुचये तुशिष्य दे हे पीठसमभ्यर्च्य समावादापा पाद्यादीन् ॥ दद्यात् खान स्था ने कलशैरभिषिच्या। पुनर व शिष्टो पचाशद्यात् । नवनिवेघ स्थानेसर्व रसम पम दद्यान् ॥ इति प्रोक्ताः । एवमभिषेकंक बापुनस्तस्मै साध्यायसं पातंच पूर्वदिने पूजितं सारं मथि त्वात नवनीतंचल मंत्रेण जवा दद्यात्पुनः सोपि साध्यस्तदाज्य द्वयंसुधाधियामं लिह्यपुन मिष्टान्नैर्ब्राह्मणान्मी जयेत् ॥ गुरुदक्षिण चद्याद्युक्तप्रकारेणनस्माद्युक्फलं स्यात् । तत्र यत्रयत्र त्रिपन्च सप्तादिनैः कल शनि धौहौम विधौबा कलशंबाभ अग्निं वा संरक्षा एवम जलाग्निरूपेणवा अजस्रकलारूपेणवाक्रियते तत्र सर्वत्र दिनेत्रि का लेपी उपूजावाहनाव रणपूजा दयः। सर्वपि कर्तव्याः चैतव्यस्कृत्य यै उदासनं तु असा बवसान दिने नित्य शोनि फलभावनैव । कलशे तुका दापिने कर्त्तव्यम् ॥ अयं न्याय: ॥ सर्वत्र समान एव । तवा वाहन मितिच अभिमुखीकरणमिति चद्विविधम् ॥ त विपथमावा हनमेवा होह नसंज्ञां । द्वितीया वाहनंतु अभिमुखी कर णमिति विशेषः । अयंतु नवनीतप्रयोगोऽतिरह। रामः स्परवा व स्पमु क्तफलश्च ॥ अथप्रयोगांतरम्। एकातुषार मंडलमध्यसंस्थं धन्वंतरि प्रतिविचिंसय यो करूप ३५२
For Private And Personal

Page Navigation
1 ... 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755