________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kalashsagarsuri Gyan
को उंबर्जयित्वा आग्ने यो स को छ पर्यतं लक्ष्मी मंत्रसवर्णान् वि लिखेत् । अव शिसान वर्णान् अधस्ता को रेषु ॥ पूर्व वदेवक्रमेण विलिखेत् । पुन नै सासको मारभ्योधरत आगत्य तत्रापि मध्यको से वर्जयित्वा वा यात को सपर्य। तंक्रमेणतस्वलक्ष्मी मंत्र के कवर्णा ल्लिरवेन तत्रारितदयस्नात्को पुपूर्ववदेवक्रमेणावशिष्टान् वर्णान् विनिखे त्। पुनरे काशी तिखंड युक्त मंडस्थ वह्निः एकै कस्सा मपिदिशित्वरिता मेनस विलिस्यात् । तत्रत्वरिता मंत्र म्यां या क्षरफ ट् पद स्याने व षट् इत्येवं संयोज्य विलिखेत् पुनस्त दहिवृत्तं विलिख्य तस्मिन्मदो माला वं वं इत्यमाला कारेगा न्योन्य सं बद्ध विलिखेत् पुनरे तन्मंडलंघटसंयथा नवेत् तथा घटा कृत्यावश्येतास घटः पयस्थो यमाभन्। तथा तदधुः पं कजविलिखेत् । लक्ष्मी मंत्र उच्यते।श्री सा मा या यामादिसाश्रीसानो पाझेझेयानोसामाया लीलालाल. यामायझे लाली लीलाने या ।इति लक्ष्मीमनुः।पुन लेखनद्रव्यंचलेख्य पट्टविशेषश्व लेखनी विशेषत्रफले चोच्यतेलाता मिः . कुंकु मै विलिलतु धवलावा भुके स्वर्णपट्टे लेखिन्या वर्णमप्या दृढमपिगुलिको कप्तसंधारयेद्यः।कृत्याभ्यो मृत्यु तो वा ग्रह विपरितेभ्यो बियुक्त सबन्योजीवे -पुन योरपिरिमित महासंपदादीर्घकालं अवलोकं । धवलपटं ला अलक्त शंबंजुरसं। अंशुके चेन लाक्षीरसेन कुंकुम खिर्ण पदे त्वर्णलेखन्यापिलिखेन्द ॥ पुनहारने या कमराजवेल लथा पटवदनेपिऊर्थमुखपंकजविलिखन:५
For Private And Personal