Book Title: Prapanchasara Sangraha
Author(s): Giryanendra Saraswati
Publisher: Giryanendra Saraswati

View full book text
Previous | Next

Page 697
________________ Shri Mahegir Jain Aradhana Kendra १४ www.kobatirth.org Acharya Shri Kailashsagarguri Gyanmandir यैवनू तानाखंडक स्त्रेणोत्तरीयं चरुत्वाचा यासने प्राङ्मुख उपविश्यलं हुल वस्त्रा देरुपरि स्थित कुर्चापरिवज्जलो ह मयं पात्रं वारजतमयुंपात्रं वातंतु ना संवेष्टितं धूपितंचाधोमुखेन प्रण के चारणपूर्वकंनिधाय वैल व पीठं तदुपरि संपूज्यपश्चादूर्ध्वमुखेननि घायल रिमन्याने सासतं कुचैनि धायगव्य सीरेण मायकाप्रति लोम जपावसानेमूलममंत्र त्रिवारंज खानमा पूरयेत् ॥ सर्वत्रैव मे वकल शपूरणविधिः । तदुक्तं चक्रम दीपिकायाम् ॥ अथक्का थतोयैः स कारादिवर्णैर कारावास निसमा पूरयेत येतंस्तम मंत्रि जापावसाने इति । तत्र प्रथमंयत्रय भयेन येन शुद्ध जलादिद्र व्येणकलशः पूर्यते तेनतेन जलादिनाप्रथमंशख मा पूर्य तस्मिचष्टगंधान्वि लो ज्यनस्मिन् चतुर्नवति कलाः समा बा ह्यतेनशं स्वस्थ लंजलेज प्रथमं कुंभमापूर्य पश्चाच्छुद्धोदकादिना पूरयेत् ॥ तत्रप्रथमं वैष्णव देवताविषयकलपु ||जाविधानंचेत्तद्विषपाटगंध विलोडितेन कपायो दकादिना शंखमा पूर्यगंधादिभिः समर्थ्यर्च्य कलादि चतु र्न वनि देवता समा बाह्य तज्जलं कलशेविनिक्षिपेत् ।। शैवदे बता विषयं चेत् । तद्विषयाष्टगं धनैव कुर्यात्। दौर्गचेतद्विषया ||ष्टगंधेनैवकुर्यात् ॥ चतुर्नवतिक लाट्यः सर्वविषमेपिसमानाए बतत्र त्रिविधा न्यष्टंगद्रव्याण्युच्यते ॥ चंदन कर्पूरागरुकुंकुम कपिमां सिरो चना चारोः॥ गं घाष्टकं चशतेः सान्निध्यकरंच लोकर जनकपुनः ।। चंदन ड्रीवेरा For Private And Personal

Loading...

Page Navigation
1 ... 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755