________________
Shri Mahavir Jain Aradhana Kendra
प्र.सं.
१५१
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
खेत्। एवं विलिखिते मध्य खंड मृते अशी ति को ठानि जायंते मध्य खंडे अग्निबीज विलिख्य तन्मध्ये साध्या दीन्विलिखेत् " पुनश्च तु ष्षष्टिषु दिक्खंड चतुष्टयेषु हूं इसे तान् एकैकस्यां दिशि चतुर्षुखंडे षु सर्वे न्यो बाह्य त आरभ्यां तरं ताः ॥ क्रमेण विलिखेत्। एवमेव चतुर्दिश खंड चतुष्टये व पि विलिख्य पुनरन्येषु कोणो कि ते कुचतुः षष्टिरखं डेषु ईशॉट्स को ठ मारना | भ्य आग्नेयां त्य को छ पर्यंतं काली मंत्र त्या क्षरान्वि लिखेत् । अवशिष्टाक्षरान् पुनरपि तदाधस्य को छे षु तथैव विलिख्या त् पुननैऋत्यां कोष्ठमारभ्य वायव्यां त्यको ४ पर्यंत ताने व काली मे न स्याक्षरान् विलिखेत् । तचा व्यवशिष्टशक्ष तदधस्तात्को ष्ठेषु तथैव विलिख्यात् । पुनश्र्व तु ष्ष टि खंडेषु का ली मंत्रस्य ये वर्णा लिखितास्ते सर्वे विक्रमेण यम मंत्र से कैक वर्ण वीता भवेयुः पुनर पिता अग्निबीज वीताश्र्व भवेयुः । पुनरपि त हा ह्वे वायुवी जवी ताश्व भवेयुः पुरुष मुद्दिश्य चेत्। एवं स्त्रियमुद्दिश्य चेत् कालि मंत्र स्य स्थाने यम मंत्रं विलिख्य काली मंत्रेण वेष्टयेत् । अयं तु व्याख्या नोक मार्गे युतश्चतुषष्ठिरंगात् बहिर्वृत्तत्रयं विलिख्य पूर्ववृत्ते यम मंत्र वर्णैर्वेष्टयेत् । द्वितीये वृत्ते अग्निबीजा दृ त्या वेष्टयेत् । तृतीये वृत्ते वायु बीजा वृत्या वेष्टयेत् । रं इत्यग्निबीजं यं इति वायु बीजं । काली मंत्र उच्यते । काली मार माली कारली नमो राम क्षक्ष मो नलीमा मोदेतत दे मोमारक्षतत्व बतक्षराइति यम मंत्रः पुनरस्य नि ग्रह चक्रस्य लेखन द्रव्यं च लेख्य पεविशेष १५१ "कालीन मायामा माट नोट नोटमा वा मा भूमिरिनो बादरीवत्वरी.
इति
For Private And Personal