Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri
View full book text
________________
प्रबोधचन्द्रोदये सव्याख्य सूतः- (परिक्रम्य) आयुष्मन् ! पश्य पश्य तदिदं सुरसरित्परिसरालङ्कारभूतं भगवतः पावनमनादेरादिकेशवस्य विष्णोरायतनम् ।
राजा- (सहर्षम् ) अये, एष देवः पुराविद्भिः क्षेत्रस्यात्मेति गीयते । अत्र देहं समुत्सृज्य पुण्यभाजो विशन्ति यम् ॥ ३०॥
सूतः-भायुष्मन् ! पश्य पश्य । एते तावत् कामकोषलोभादयोऽस्मदर्शनमात्रादेवेतो देशाद् दूरमतिकामन्ति ।
राजा- एवमेतत् । तद्भवतु । स्वाभीष्टसिद्धये भगवन्तं नमस्यामः । (रथादवतीर्य प्रविश्यावलोक्य च) जय जय भगवन्! अमरचयचमूचक्रचूडामणिश्रेणिनीराजितोपान्तपाद
एष देवः क्षेत्रस्यात्मेति । श्रीमन्नारायणात्मकं श्रीवाराणसीक्षेत्रमित्यर्थः॥३०॥
एवमेतदिति । यथा खलु द्युमण्डलपरिमण्डनभूताखण्डमार्ताण्डमण्डलोद्दण्डविकसद्युतिमण्डलसमुदयसमये नक्तञ्चरा न सञ्चरन्ति, एवमेव विवेकविभावसुविभवविभ्रमविलसद्युतिनिदग्धाः कामादयः पलायन्ते इत्येतच चित्रम् । किन्तु उपपन्नमेवेत्यर्थः ।
एवं तावदादिकेशवायतनं प्रविष्टो विवेक इत्युक्तम् । इदानी भूरिभक्तिमारावनमितकन्धरः प्रचुरस्नेहबहुमाननिघ्ननिजहृदयः श्रीमन्नारायणे भगवति परमा भक्तिमुद्वहन् दण्डकस्तोत्रेण संस्तुवन् दण्डवधिपत्य नमस्कर्त प्रक्रमते विवेक इत्याह-जय जयेत्यादिना । अमराणां चयो निकरस्तस्य चमूः सेना तस्याश्चकं समूहः तेषां चूडा मौलिः तत्र निममानां मणीना श्रेणिः पतिः त्या नीराजितमभिद्योतितमुपान्तं निकटं यस्य पादयस्य तत् पादयमेवाम्भोजवदतिरमणीयत्वादम्भोजं तस्याग्रालि

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249