Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri
View full book text
________________
१९८
प्रबोषचन्द्रोदये सव्वाले नाम विश्वमुत्पद्यते । निमित्तकारणमीश्वरः। अन्यया तु सकोधमुक्तम्-माः पापे ! कथमीश्वरमेव विकारिणं कृत्वा विनाशधर्माणमुपपादयसि । ननु रे प्रधानाद् विश्वोत्पत्तिः ।
राजा--अहो दुर्मतयस्तर्कविद्या एतदपि न जानन्ति। सर्व प्रमेयजातं घटादिवत् कार्यमिति परमाणुप्रधानोपादानकारणमप्युपेक्षणीयमेवेति । अपि च, अम्भःशीतकरान्तरिक्षनगरस्वप्नेन्द्रजालादिवत्
कार्य मेयमसत्यमेतदुदयध्वंसादियुक्तं जगत् ।
तत्र साभिरिति । केवलंकर्कशदुस्तकंचूर्णधूसरितैः वैशेषिकादितार्किकवटुमिरहमपहसितेत्यर्थः । परमाणुभ्यो नाम विश्वमुत्पद्यत इति । अन्यया तु सक्रोधमिति । सत्त्वरजस्तमसां साम्यावस्था प्रधानम् । लोहितशुक्लकृष्णरूपादजादेतस्मात् प्रधानात् जगज्जायते । पुरुषस्तूदासीन इत्येवं कपिलपक्षप्रणयप्रगल्भतया बहलितकोधमभाषीत्यर्थः ॥
सर्व प्रमेयजातं कार्य मवतु, ततः किमायातमिति चेत् , तबाहपरमाणुप्रधानोपादानेति । परमाण्वादीनामपि प्रमेयत्वात् कार्यकोटिनिक्षिप्तत्वादप्रामाणिकत्वादपहेयत्वमस्य पक्षस्येति भावः । ____ एवं तावद् वादिपरिकल्पितस्याप्रामाणिकत्वोपपादनेन द्वैतेन्द्रजालस्यानिर्वचनीयत्वमुक्तम् । इदानीं तत्रैवानुमानान्तराण्युपन्यस्यति-अपि चेत्यादिना । अम्भःशीतकराणां घटशरावाधुदकप्रतिबिम्बितपीयूषकिरणानां यथा चन्द्रव्यतिरेकेणाभावः, एवं प्रतिबिम्बकल्पानां जीवानामपि बिम्बकल्पब्रह्मव्यतिरेकेणाभाव इत्येवं चित्रपञ्चमेदस्यानृतत्वमित्यर्थः । अधुना जडप्रपथमिथ्यात्वे सम्प्रतिपन्नमुदाहरणमाह-अन्तरिक्षनगरेत्यादिना। अन्तरिक्षनगरं गन्धर्वनगरम् । स्वप्नः स्पष्टः । इन्द्रजालो मायाविकृतः । बयं प्रयोगः-विमतं मिथ्या कार्यत्वाद् विभक्तत्वात् प्रमेयत्वादुत्पत्ति
१. 'ई', १. भूलभू', ३. 'लक्षण' व. ग. पाठः,

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249