Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri
View full book text
________________
षष्ठोऽङ्कः ।
་་་
पुरुषः
ततस्ततः ।
उपनिषत् - ततोऽहं मीमांसामभिमन्त्रय प्रस्थिता ।
--
पुरुषः ततस्ततः
उपनिषत् - ततो मया बहुभिः शिष्यैरुपास्यमानास्तर्कविद्या अवलोकिताः ।
काचिद् द्वित्रिविशेषकल्पनपरा न्यायैः परा तन्वती वादं सच्छलजातिनिग्रहमयैर्जल्पं वितण्डामपि । अन्या तु प्रकृतेर्विभज्य पुरुषस्योदाहरन्ती भिदां तत्त्वानां गणनापरा महदहङ्कारादिसर्गक्रमैः ॥ २१ ॥ पुरुषः ततस्ततः ।
उपनिषत् -- तथैवाहं ताः समुपस्थिता । ताभिश्चानुयुक्तया मया तदेव कर्मोपाहृतं - 'यस्माद्विश्वमित्यादि । तत्र ताभिः सप्रकाशोपहासमुक्तम्-आः वाचाले ! परमाणुभ्यो
तासां तर्कविद्यानां मध्ये काचित् कश्यपपुत्रकल्पिता गुणवद् द्रव्यमित्यादिन्यायैर्द्रव्यगुणादिस्वरूपनिर्णयपरा सद्रव्यगुणकर्मसामान्यविशेषसमवायाख्याः षडेव पदार्थाः तत्कल्पनपरा । द्वित्रिविशेषकल्पनपरा द्वित्र्यादिबुद्धिहेतुर्विशेषो नाम कश्चिदस्तीति कल्पनपरा । नैयायिकमतानुसारिणीत्यर्थः । अपरा तु कणाद भाषिता " प्रमाणतर्कसाधनोपलम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः" इति वादकथालक्षणलक्षितवादकथानिर्णयावसानं तन्वाना । तत्रैवान्या तु "छलजातिनिग्रहस्थानः पक्षप्रतिपक्षपरिग्रहेणैव क्रियमाणो जल्पः”, “स एव प्रतिपक्ष स्थापनाहीना वितण्डा" इत्येवंविधं जल्पं वितण्डां च तन्वाना काचिद् वैशेषिकादीनां तर्कमुद्रा दृष्टेत्यर्थः । अन्या तु कापि कपिलकल्पिता अव्यक्तमद्ददद्दड्डारादिक्रमेण तत्त्वं व्यवस्थापयन्ती प्रकृतेः पुरुषस्य भेदमुदाहरन्ती । एवंविधसामयप्रक्रिया च मया विलोकितेत्यर्थः ॥ २१ ॥
१. 'णविद्याद्र' स. ग. घ. पाठः,

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249