Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri
View full book text
________________
पठोशः। शुक्तौ रूप्यमिव सजीव भुजगः स्वात्मावबोधे हरा
वज्ञाते प्रभवत्यथास्तमयते तत्त्वावबोधोदयात् ।। १२ । विकाराशङ्का तु मुग्धवधूनां विलसितमेव । तथाहिशान्तं ज्योतिः कथमनुदितानस्तनित्यप्रकाशं
विश्वोत्पत्तौ व्रजति विकृति निष्कलं निर्मलं च । शश्वन्नीलोत्पलदलरुचामम्बुवाहावलीनां प्रादुर्भावे भवति वियतः कीदृशो वा विकारः ॥ २३ ॥
मत्त्वाद् विनाशित्वाच्च प्रतिबिम्बवद् गन्धर्वनगरवत् स्वप्नप्रपन्चवदिन्द्रजालवत् शुक्तिरूप्यवत् सक्सीदिवचेति । ननु विभक्तत्वनाखिलस्य कार्यत्वे किं पुनस्तर्हि कादाचित्कस्यास्य कारणमित्याकाङ्क्षायामाह-शुक्तौ रूप्यमिवेत्यादिना । तत्त्वमादिमहावाक्यजनितबुद्धिवृत्तिफलकारूढचैतन्यः परमात्मा सनिदानमेव संसारं हरति हरिः तस्मिन् हरावज्ञाते अविदिते जगत् प्रभवतीति । विष्णुमायाविवर्त जगदित्यर्थः । तर्हि किं निवर्तकमज्ञानस्येति चेत् , तद्विरोधि तत्त्वज्ञानमित्याह- अथास्तमयत इत्यादिना ।। २२ ॥
ननु मायाद्वारेणापि कारणत्वाद् विकारित्वं प्रासं विष्णोरित्याशकथाह-विकाराशका वित्यादिना । मुग्धवधूनां विलसितमिति । पालवनितालावण्यलालित्यवदविचारितरमणीयं निरवयवस्येवरस्य विकारिस्वसम्भावनमित्यर्थः ॥
शान्तं ज्योतिः। अविद्यातत्कार्यतत्सम्बन्धरहितम् । अनुदिता. नस्तनित्यप्रकाशमिति । स्वयमुत्पत्त्यादिमन्न भवति ।
"यथा विशुद्ध आकाशे सहसैवात्रमण्डलम् ।
मूत्वा विलीयते तद्वदात्मनीहाखिलं जगत् ॥" इति न्यायात् सकलप्रमाधिष्ठानभूते निष्कलाचैतन्यकताने वस्तुनि विकाराशहा न घटनां प्रावतीत्यर्थः ॥ २३ ॥
.. 'न्या परं सनि', १. 'वं बि' ग. पाठः.

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249