Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri
View full book text
________________
प्रबोधचन्द्रोदये सव्याख्ये
उपनिषत् - ( सस्मितम् ) को नामात्मानमजानन्तं प्रत्यु
त्तरं दास्यति ।
२०२
-
पुरुषः . ( सहर्षम् ) कथं ममात्मा परमेश्वरः । उपनिषत् - एवमेतत् । तथाहि -
असौ त्वदन्यो न सनातनः पुमान् भवान्न देवात् पुरुषोत्तमात् परः ।
स एव भिन्नस्तदनादिमायया
द्विधेव बिम्बं सलिले विवस्वतः ॥ २५ ॥
(विवेकं प्रति ) भगवन् ! उक्तमप्यर्थं भगवत्या
पुरुषः न सम्यगवधारयामि ।
आत्मानं सन्तं स्वयंप्रकाशसंविदानन्दरूपमीश्वरं कथं न जानासि, अहो बाहिर्मुख्यमित्यभिसन्धायाह - सस्मितमित्यादिना । उक्तं च"बोवेऽप्यनुभवो यस्य न कथञ्चन जायते ।
तं कथं बोधयेच्छास्त्रं लोष्टं नरसमाकृतिम् ॥"
इति ।
आत्मानमजानन्तमित्यनेनेश्वरस्यात्मत्वेऽभिहिते प्रत्यगात्मानन्दसप्रेमात् पृच्छति - कथं ममात्मेति ।
अधुना ते बाहिर्मुख्यमपहस्तितम् | अतः सावधानं श्रूयतामित्याह - एवमेतत् तथाहीत्यादिना । असौ त्वदन्यो नेति । असोवीश्वर एव त्वं त्वमेव चासावीश्वर इत्यन्योन्यव्यवहारेणैकत्वमेवोपदिष्टमि - त्यर्थः । ननु जीवेश्वरयोर्भेदप्रतीतेर्जीवानां च परस्परभेदात् कथमसावेवाहमित्याशङ्कयाह – स एव भिन्न इत्यादिना । बिम्बप्रतिबिम्बादिभेदवद् जीवेश्वरादिभेदभानं भ्रान्तमित्यर्थः ॥ २५ ॥
---
१. 'कू' ग. घ. पाठ:. २. 'सौ विश्व ए' ग. पाठः.

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249