Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri
View full book text
________________
१९६
प्रबोधचन्द्रोदये सन्यास्ने
( सहर्षम् ) साधु कुमारिलस्वामिन् ! साधु । प्रा
राजा
ज्ञोऽस्यायुष्मान् भव ।
द्वौ तौ सुपर्णौ सयुजा सखायौ समानवृक्षं परिषस्वजाते । एकस्तयोः पिप्पलमत्ति पक्व - मन्यस्त्वनश्नन्नभिचाकशीति ॥ २० ॥
"यदीयशक्त्यनाविष्टं जगत् स्पन्दितुमक्षमम् । युक्तिभिस्तमपह्नोतुं कः शक्तः परमेश्वरम् ॥”
इति ॥ १९ ॥
साधु समीचीनं कौमारिलदर्शनमिति सभाजयन् अभिहितेश्वरसद्भावप्रकाशकं मन्त्रं प्रदर्शयति राजा विवेकः - साध्वित्यादिना ।
•
द्वौ जीवपरमात्मानौ । सुपर्णौ सुरनरंसूकरयोनिप्रापकपुण्यापुण्यलक्षणं सुष्ठु शोभनं पर्णं पत्रं पक्षः विद्यत ययोः तौ सुपर्णौ । नन्वीश्वरस्य धर्माधर्मसम्बन्धाभावादविक्रियस्यासङ्गस्य कथं पक्षित्वमिति चेद्, नायं दोषः । छत्रिन्यायेनौपचारिकत्वात् पक्षित्वस्य । तथाहि - यथा खलु लोके पथि गच्छतां पान्थानां छत्रिणो गच्छन्तीत्येकेनापि छत्रिणा बहूनां छत्रित्वो - पचारो भवति, एवमेकेनापि पक्षिणा द्वौ सुपर्णाविति व्यपदेशः । कालत्रये - Sपि सदैव वर्तमानत्वात् सयुजौ । समानाख्यत्वात् सखायौ । समान एव हृदयपुण्डरीकस्थल एवोपलभ्यमानत्वात् समानतेजस्त्वाद्वा सखायावित्यर्थः । समानं साधारणं वृक्षं विनाशि शरीरमित्यर्थः । ननु जीवकर्मोपार्जित एव देहः कथं साधारणः स्यात् । सत्यम् । तथापीश्वरेण नियम्यतया देहस्य तत्सम्बन्धाद् भवति साधारण्यमिति न विरोध इति । तयोः जीवेश्वरयोमध्ये । एको जीवः । पिप्पलं कर्मफलम् । मेर्वादिदेशापेक्षया शरीरपातादिकालापेक्षया च पक्वं परिणतम् आभिमुख्येनोपस्थितमत्ति अनुभवति । अन्यः पुनरीश्वरोऽनश्चन् अभोक्तैव सन् अभिचाकशीति साक्षित्वेन सर्वं संपश्यन् वर्तत इत्यर्थः ॥ २० ॥
१. 'रबोनि', २. 'जौ सखायौ' ग. पाठः .

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249